Wednesday, October 18, 2006

Rig-Veda-Mandala-2

(192)
tvam a 'gne` dyubhi`s tvam aa 'shushu`kShaNi`s tvam a`dbhyas tvam ashma 'na`s pari ' |
tvaM vane 'bhya`s tvam oSha 'dhiibhya`s tvaM nR^i`NaaM nR^i 'pate jaayase` shuciH ' || {2}{001}{01}
tavaa 'gne ho`traM tava ' po`tram R^i`tviyaM` tava ' ne`ShTraM tvam a`gnid R^i 'taaya`taH |
tvaM vane 'bhya`s tvam oSha 'dhiibhya`s tvaM nR^i`NaaM nR^i 'pate jaayase` shuciH ' || {2}{001}{01}
tava ' prashaa`straM tvam a 'dhvariiyasi bra`hmaa caasi ' gR^i`hapa 'tish ca no` dame ' || {2}{001}{02}
tvam a 'gna` indro ' vR^iSha`bhaH sa`taam a 'si` tvaM viShNu 'r urugaa`yo na 'ma`syaH |
tvam bra`hmaa ra 'yi`vid bra 'hmaNas pate` tvaM vi 'dhartaH sacase` puraM 'dhyaa || {2}{001}{03}
tvam a 'gne` raajaa` varu 'No dhR^i`tavra 'ta`s tvam mi`tro bha 'vasi da`sma iiDyaH ' |
tvam a 'rya`maa satpa 'ti`r yasya ' sa`mbhujaM` tvam aMsho ' vi`dathe ' deva bhaaja`yuH || {2}{001}{04}
tvam a 'gne` tvaShTaa ' vidha`te su`viiryaM` tava` gnaavo ' mitramahaH sajaa`tyam |
tvam aa 'shu`hemaa ' rariShe` svashvyaM` tvaM na`raaM shardho ' asi puruu`vasuH ' || {2}{001}{05}
tvam a 'gne ru`dro asu 'ro ma`ho di`vas tvaM shardho` maaru 'tam pR^i`kSha ii 'shiShe |
tvaM vaatai 'r aru`Nair yaa 'si shaMga`yas tvam puu`Shaa vi 'dha`taH paa 'si` nu tmanaa ' || {2}{001}{06}
tvam a 'gne draviNo`daa a 'raM`kR^ite` tvaM de`vaH sa 'vi`taa ra 'tna`dhaa a 'si |
tvam bhago ' nR^ipate` vasva ' iishiShe` tvam paa`yur dame` yas te .a 'vidhat || {2}{001}{07}
tvaam a 'gne` dama` aa vi`shpatiM` visha`s tvaaM raajaa 'naM suvi`datra 'm R^i~njate |
tvaM vishvaa 'ni svaniika patyase` tvaM sa`hasraa 'Ni sha`taa dasha` prati ' || {2}{001}{08}
tvaam a 'gne pi`tara 'm i`ShTibhi`r nara`s tvaam bhraa`traaya` shamyaa ' tanuu`ruca 'm |
tvam pu`tro bha 'vasi` yas te .a 'vidha`t tvaM sakhaa ' su`shevaH ' paasy aa`dhR^iShaH ' || {2}{001}{09}
tvam a 'gna R^i`bhur aa`ke na 'ma`sya kp s tvaM vaaja 'sya kShu`mato ' raa`ya ii 'shiShe |
tvaM vi bhaa`sy anu ' dakShi daa`vane` tvaM vi`shikShu 'r asi ya`j~nam aa`taniH ' || {2}{001}{10}
tvam a 'gne` adi 'tir deva daa`shuShe` tvaM hotraa` bhaara 'tii vardhase gi`raa |
tvam iLaa ' sha`tahi 'maasi` dakSha 'se` tvaM vR^i 'tra`haa va 'supate` sara 'svatii || {2}{001}{11}
tvam a 'gne` subhR^i 'ta utta`maM vaya`s tava ' spaa`rhe varNa` aa saM`dR^ishi` shriyaH ' |
tvaM vaajaH ' pra`tara 'No bR^i`hann a 'si` tvaM ra`yir ba 'hu`lo vi`shvata 's pR^i`thuH || {2}{001}{12}
tvaam a 'gna aadi`tyaasa ' aa`sya kp M tvaaM ji`hvaaM shuca 'yash cakrire kave |
tvaaM raa 'ti`Shaaco ' adhva`reShu ' sashcire` tve de`vaa ha`vir a 'da`nty aahu 'tam || {2}{001}{13}
tve a 'gne` vishve ' a`mR^itaa 'so a`druha ' aa`saa de`vaa ha`vir a 'da`nty aahu 'tam |
tvayaa` martaa 'saH svadanta aasu`tiM tvaM garbho ' vii`rudhaaM ' jaj~niShe` shuciH ' || {2}{001}{14}
tvaM taan saM ca` prati ' caasi ma`jmanaagne ' sujaata` pra ca ' deva ricyase |
pR^i`kSho yad atra ' mahi`naa vi te` bhuva`d anu` dyaavaa 'pR^ithi`vii roda 'sii u`bhe || {2}{001}{15}
ye sto`tR^ibhyo` goa 'graa`m ashva 'peshasa`m agne ' raa`tim u 'pasR^i`janti ' suu`rayaH ' |
a`smaa~n ca` taaMsh ca` pra hi neShi` vasya` aa bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{001}{16}


(193)
ya`j~n a ' vardhata jaa`tave 'dasam a`gniM ya 'jadhvaM ha`viShaa` tanaa ' gi`raa |
sa`mi`dhaa`naM su 'pra`yasaM` svarNaraM dyu`kShaM hotaa 'raM vR^i`jane 'Shu dhuu`rShada 'm || {2}{002}{01}
a`bhi tvaa` naktii 'r u`Shaso ' vavaashi`re .a 'gne va`tsaM na svasa 'reShu dhe`navaH ' |
di`va i`ved a 'ra`tir maanu 'Shaa yu`gaa kShapo ' bhaasi puruvaara saM`yataH ' || {2}{002}{02}
taM de`vaa bu`dhne raja 'saH su`daMsa 'saM di`vaspR^i 'thi`vyor a 'ra`tiM ny erire |
ratha 'm iva` vedyaM ' shu`krasho 'ciSham a`gnim mi`traM na kShi`tiShu ' pra`shaMsya 'm || {2}{002}{03}
tam u`kShamaa 'NaM` raja 'si` sva aa dame ' ca`ndram i 'va su`rucaM ' hvaa`ra aa da 'dhuH |
pR^ishnyaaH ' pata`raM ci`taya 'ntam a`kShabhiH ' paa`tho na paa`yuM jana 'sii u`bhe anu ' || {2}{002}{04}
sa hotaa` vishva`m pari ' bhuutv adhva`raM tam u ' ha`vyair manu 'Sha R^i~njate gi`raa |
hi`ri`shi`pro vR^i 'dhasaa`naasu` jarbhu 'ra`d dyaur na stR^ibhi 'sh citaya`d roda 'sii` anu ' || {2}{002}{05}
sa no ' re`vat sa 'midhaa`naH sva`staye ' saMdada`svaan ra`yim a`smaasu ' diidihi |
aa naH ' kR^iNuShva suvi`taaya` roda 'sii` agne ' ha`vyaa manu 'Sho deva vii`taye ' || {2}{002}{06}
daa no ' agne bR^iha`to daaH sa 'ha`sriNo ' du`ro na vaajaM` shrutyaa` apaa ' vR^idhi |
praacii` dyaavaa 'pR^ithi`vii brahma 'Naa kR^idhi` sva kp r Na shu`kram u`Shaso` vi di 'dyutaH || {2}{002}{07}
sa i 'dhaa`na u`Shaso` raamyaa` anu` sva kp r Na dii 'ded aru`Sh a ' bhaa`nunaa ' |
hotraa 'bhir a`gnir manu 'ShaH svadhva`ro raajaa ' vi`shaam ati 'thi`sh caaru 'r aa`yave ' || {2}{002}{08}
e`vaa no ' agne a`mR^ite 'Shu puurvya` dhiiSh pii 'paaya bR^i`haddi 'veShu` maanu 'Shaa |
duhaa 'naa dhe`nur vR^i`jane 'Shu kaa`rave` tmanaa ' sha`tina 'm puru`ruupa 'm i`ShaNi ' || {2}{002}{09}
va`yam a 'gne` arva 'taa vaa su`viirya`m brahma 'Naa vaa citayemaa` janaa` m+ ati ' |
a`smaakaM ' dyu`mnam adhi` pa~nca ' kR^i`ShTiShuu`ccaa sva kp r Na shu 'shuciita du`ShTara 'm || {2}{002}{10}
sa no ' bodhi sahasya pra`shaMsyo` yasmi 'n sujaa`taa i`Shaya 'nta suu`rayaH ' |
yam a 'gne ya`j~nam u 'pa`yanti ' vaa`jino` nitye ' to`ke dii 'di`vaaMsaM` sve dame ' || {2}{002}{11}
u`bhayaa 'so jaatavedaH syaama te sto`taaro ' agne suu`raya 'sh ca` sharma 'Ni |
vasvo ' raa`yaH pu 'rushca`ndrasya` bhuuya 'saH pra`jaava 'taH svapa`tyasya ' shagdhi naH || {2}{002}{12}
ye sto`tR^ibhyo` goa 'graa`m ashva 'peshasa`m agne ' raa`tim u 'pasR^i`janti ' suu`rayaH ' |
a`smaa~n ca` taaMsh ca` pra hi neShi` vasya` aa bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{002}{13}


(194)
sami 'ddho a`gnir nihi 'taH pR^ithi`vyaam pra`tya~N vishvaa 'ni` bhuva 'naany asthaat |
hotaa ' paava`kaH pra`divaH ' sume`dhaa de`vo de`vaan ya 'jatv a`gnir arha 'n || {2}{003}{01}
naraa`shaMsaH` prati` dhaamaa 'ny a`~njan ti`sro divaH` prati ' ma`hnaa sva`rciH |
ghR^i`ta`pruShaa` mana 'saa ha`vyam u`ndan muu`rdhan ya`j~nasya` sam a 'naktu de`vaan || {2}{003}{02}
ii`Li`to a 'gne` mana 'saa no` arha 'n de`vaan ya 'kShi` maanu 'Shaa`t puurvo ' a`dya |
sa aa va 'ha ma`rutaaM` shardho` acyu 'ta`m indraM ' naro barhi`ShadaM ' yajadhvam || {2}{003}{03}
deva ' barhi`r vardha 'maanaM su`viiraM ' stii`rNaM raa`ye su`bharaM` vedy a`syaam |
ghR^i`t aa`ktaM va 'savaH siidate`daM vishve ' devaa aadityaa ya`j~niyaa 'saH || {2}{003}{04}
vi shra 'yantaam urvi`yaa huu`yamaa 'naa` dvaaro ' de`viiH su 'praaya`Naa namo 'bhiH |
vyaca 'svatii`r vi pra 'thantaam aju`ryaa varNa 'm punaa`naa ya`shasaM ' su`viira 'm || {2}{003}{05}
saa`dhv apaaM 'si sa`nataa ' na ukShi`te u`Shaasaa`naktaa ' va`yyeva raNvi`te |
tantuM ' ta`taM saM`vaya 'ntii samii`cii ya`j~nasya` peshaH ' su`dughe` paya 'svatii || {2}{003}{06}
daivyaa` hotaa 'raa pratha`maa vi`duShTa 'ra R^i`ju ya 'kShataH` sam R^i`caa va`puShTa 'raa |
de`vaan yaja 'ntaav R^itu`thaa sam a '~njato` naabhaa ' pR^ithi`vyaa adhi` saanu 'Shu tri`Shu || {2}{003}{07}
sara 'svatii saa`dhaya 'ntii` dhiyaM ' na` iLaa ' de`vii bhaara 'tii vi`shvatuu 'rtiH |
ti`sro de`viiH sva`dhayaa ' ba`rhir edam acChi 'dram paantu shara`NaM ni`Shadya ' || {2}{003}{08}
pi`sha~Nga 'ruupaH su`bharo ' vayo`dhaaH shru`ShTii vii`ro jaa 'yate de`vakaa 'maH |
pra`jaaM tvaShTaa` vi Shya 'tu` naabhi 'm a`sme athaa ' de`vaanaa`m apy e 'tu` paathaH ' || {2}{003}{09}
vana`spati 'r avasR^i`jann upa ' sthaad a`gnir ha`viH suu 'dayaati` pra dhii`bhiH |
tridhaa` sama 'ktaM nayatu prajaa`nan de`vebhyo` daivyaH ' shami`topa ' ha`vyam || {2}{003}{10}
ghR^i`tam mi 'mikShe ghR^i`tam a 'sya` yoni 'r ghR^i`te shri`to ghR^i`tam v a 'sya` dhaama ' |
a`nu`Shva`dham aa va 'ha maa`daya 'sva` svaahaa 'kR^itaM vR^iShabha vakShi ha`vyam || {2}{003}{11}


(195)
hu`ve vaH ' su`dyotmaa 'naM suvR^i`ktiM vi`shaam a`gnim ati 'thiM supra`yasa 'm |
mi`tra i 'va` yo di 'dhi`Shaayyo` bhuud de`va aade 've` jane ' jaa`tave 'daaH || {2}{004}{01}
i`maM vi`dhanto ' a`paaM sa`dhasthe ' dvi`taada 'dhu`r bhR^iga 'vo vi`kShv aa Kp yoH |
e`Sha vishvaa 'ny a`bhy astu` bhuumaa ' de`vaanaa 'm a`gnir a 'ra`tir jii`raashvaH ' || {2}{004}{02}
a`gniM de`vaaso` maanu 'ShiiShu vi`kShu pri`yaM dhuH ' kShe`Shyanto` na mi`tram |
sa dii 'dayad usha`tiir uurmyaa` aa da`kShaayyo` yo daasva 'te` dama` aa || {2}{004}{03}
a`sya ra`Nvaa svasye 'va pu`ShTiH saMdR^i 'ShTir asya hiyaa`nasya` dakShoH ' |
vi yo bhari 'bhra`d oSha 'dhiiShu ji`hvaam atyo` na rathyo ' dodhaviiti` vaaraa 'n || {2}{004}{04}
aa yan me` abhvaM ' va`nadaH` pana 'nto`shigbhyo` naami 'miita` varNa 'm |
sa ci`tr a ' cikite` raMsu ' bhaa`saa ju 'ju`rvaa m+ yo muhu`r aa yuvaa` bhuut || {2}{004}{05}
aa yo vanaa ' taatR^iShaa`No na bhaati` vaar Na pa`thaa rathye 'va svaaniit |
kR^i`ShNaadhvaa` tapuu ' ra`Nvash ci 'keta` dyaur i 'va` smaya 'maano` nabho 'bhiH || {2}{004}{06}
sa yo vy asthaa 'd a`bhi dakSha 'd u`rviim pa`shur naiti ' sva`yur ago 'paaH |
a`gniH sho`ciShmaa ' m+ ata`saany u`ShNan kR^i`ShNavya 'thir asvadaya`n na bhuuma ' || {2}{004}{07}
nuu te` puurva`syaava 'so` adhii 'tau tR^i`tiiye ' vi`dathe` manma ' shaMsi |
a`sme a 'gne saM`yadvii 'ram bR^i`hantaM ' kShu`mantaM` vaajaM ' svapa`tyaM ra`yiM daaH ' || {2}{004}{08}
tvayaa` yathaa ' gR^itsama`daaso ' agne` guhaa ' va`nvanta` upa 'raa m+ a`bhi ShyuH |
su`viiraa 'so abhimaati`ShaahaH` smat suu`ribhyo ' gR^iNa`te tad vayo ' dhaaH || {2}{004}{09}


(196)
hotaa 'janiShTa` ceta 'naH pi`taa pi`tR^ibhya ' uu`taye ' |
pra`yakSha`~n j yaM` vasu ' sha`kema ' vaa`jino` yama 'm || {2}{005}{01}
aa yasmi 'n sa`pta ra`shmaya 's ta`taa ya`j~nasya ' ne`tari ' |
ma`nu`Shvad daivya 'm aShTa`mam potaa` vishvaM` tad i 'nvati || {2}{005}{02}
da`dha`nve vaa` yad ii`m anu` voca`d brahmaa 'Ni` ver u` tat |
pari` vishvaa 'ni` kaavyaa ' ne`mish ca`kram i 'vaabhavat || {2}{005}{03}
saa`kaM hi shuci 'naa` shuciH ' prashaa`staa kratu`naaja 'ni |
vi`dvaa m+ a 'sya vra`taa dhru`vaa va`yaa i`vaanu ' rohate || {2}{005}{04}
taa a 'sya` varNa 'm aa`yuvo` neShTuH ' sacanta dhe`navaH ' |
ku`vit ti`sR^ibhya` aa varaM` svasaa 'ro` yaa i`daM ya`yuH || {2}{005}{05}
yadii ' maa`tur upa` svasaa ' ghR^i`tam bhara`nty asthi 'ta |
taasaa 'm adhva`ryur aaga 'tau` yavo ' vR^i`ShTiiva ' modate || {2}{005}{06}
svaH svaaya` dhaaya 'se kR^iNu`taam R^i`tvig R^i`tvija 'm |
stomaM ' ya`j~naM caad araM ' va`nemaa ' rari`maa va`yam || {2}{005}{07}
yathaa ' vi`dvaa m+ araM` kara`d vishve 'bhyo yaja`tebhyaH ' |
a`yam a 'gne` tve api` yaM ya`j~naM ca 'kR^i`maa va`yam || {2}{005}{08}


(197)
i`maam me ' agne sa`midha 'm i`maam u 'pa`sadaM ' vaneH |
i`maa u` Shu shru 'dhii` giraH ' || {2}{006}{01}
a`yaa te ' agne vidhe`morjo ' napaa`d ashva 'miShTe |
e`naa suu`kt a ' sujaata || {2}{006}{02}
taM tvaa ' gii`rbhir girva 'NasaM draviNa`syuM dra 'viNodaH |
sa`pa`ryema ' sapa`ryavaH ' || {2}{006}{03}
sa bo 'dhi suu`rir ma`ghavaa` vasu 'pate` vasu 'daavan |
yu`yo`dhy a kp smad dveShaaM 'si || {2}{006}{04}
sa no ' vR^i`ShTiM di`vas pari` sa no` vaaja 'm ana`rvaaNa 'm |
sa naH ' saha`sriNii`r iShaH ' || {2}{006}{05}
iiLaa 'naayaava`syave` yavi 'ShTha duuta no gi`raa |
yaji 'ShTha hota`r aa ga 'hi || {2}{006}{06}
a`ntar hy agna` iiya 'se vi`dvaa~n janmo`bhayaa ' kave |
duu`to janye 'va` mitryaH ' || {2}{006}{07}
sa vi`dvaa m+ aa ca ' piprayo` yakShi ' cikitva aanu`Shak |
aa caa`smin sa 'tsi ba`rhiShi ' || {2}{006}{08}


(198)
shreShThaM ' yaviShTha bhaara`taagne ' dyu`manta`m aa bha 'ra |
vaso ' puru`spR^ihaM ' ra`yim || {2}{007}{01}
maa no` araa 'tir iishata de`vasya` martya 'sya ca |
parShi` tasyaa ' u`ta dvi`ShaH || {2}{007}{02}
vishvaa ' u`ta tvayaa ' va`yaM dhaaraa ' uda`nyaa iva |
ati ' gaahemahi` dviShaH ' || {2}{007}{03}
shuciH ' paavaka` vandyo .a 'gne bR^i`had vi ro 'case |
tvaM ghR^i`tebhi`r aahu 'taH || {2}{007}{04}
tvaM no ' asi bhaara`taagne ' va`shaabhi 'r u`kShabhiH ' |
a`ShTaapa 'diibhi`r aahu 'taH || {2}{007}{05}
drvannaH sa`rpiraa 'sutiH pra`tno hotaa` vare 'NyaH |
saha 'sas pu`tro adbhu 'taH || {2}{007}{06}


(199)
vaa`ja`yann i 'va` nuu rathaa`n yogaa ' m+ a`gner upa ' stuhi |
ya`shasta 'masya mii`LhuShaH ' || {2}{008}{01}
yaH su 'nii`tho da 'daa`shuShe ' .aju`ryo ja`raya 'nn a`rim |
caaru 'pratiika` aahu 'taH || {2}{008}{02}
ya u ' shri`yaa dame`Shv aa do`ShoShasi ' prasha`syate ' |
yasya ' vra`taM na miiya 'te || {2}{008}{03}
aa yaH sva kp r Na bhaa`nunaa ' ci`tro vi`bhaaty a`rciShaa ' |
a`~njaa`no a`jarai 'r a`bhi || {2}{008}{04}
atri`m anu ' sva`raajya 'm a`gnim u`kthaani ' vaavR^idhuH |
vishvaa` adhi` shriyo ' dadhe || {2}{008}{05}
a`gner indra 'sya` soma 'sya de`vaanaa 'm uu`tibhi 'r va`yam |
ari 'ShyantaH sacemahy a`bhi Shyaa 'ma pR^itanya`taH || {2}{008}{06}


(200)
ni hotaa ' hotR^i`Shada 'ne` vidaa 'nas tve`Sho dii 'di`vaa m+ a 'sadat su`dakShaH ' |
ada 'bdhavratapramati`r vasi 'ShThaH sahasrambha`raH shuci 'jihvo a`gniH || {2}{009}{01}
tvaM duu`tas tvam u ' naH para`spaas tvaM vasya` aa vR^i 'Shabha praNe`taa |
agne ' to`kasya ' na`s tane ' ta`nuunaa`m apra 'yucCha`n diidya 'd bodhi go`paaH || {2}{009}{02}
vi`dhema ' te para`me janma 'nn agne vi`dhema` stomai`r ava 're sa`dhasthe ' |
yasmaa`d yone 'r u`daari 'thaa` yaje` tam pra tve ha`viiMShi ' juhure` sami 'ddhe || {2}{009}{03}
agne` yaja 'sva ha`viShaa` yajii 'yaa~n Chru`ShTii de`ShNam a`bhi gR^i 'Niihi` raadhaH ' |
tvaM hy asi ' rayi`patii ' rayii`NaaM tvaM shu`krasya` vaca 'so ma`notaa ' || {2}{009}{04}
u`bhayaM ' te` na kShii 'yate vasa`vyaM di`ve -di 've` jaaya 'maanasya dasma |
kR^i`dhi kShu`mantaM ' jari`taara 'm agne kR^i`dhi patiM ' svapa`tyasya ' raa`yaH || {2}{009}{05}
sainaanii 'k a suvi`datro ' a`sme yaShTaa ' de`vaa m+ aaya 'jiShThaH sva`sti |
ada 'bdho go`paa u`ta naH ' para`spaa agne ' dyu`mad u`ta re`vad di 'diihi || {2}{009}{06}


(201)
jo`huutro ' a`gniH pra 'tha`maH pi`teve`Las pa`de manu 'Shaa` yat sami 'ddhaH |
shriyaM` vasaa 'no a`mR^ito` vice 'taa marmR^i`j yaH ' shrava`sya kp H sa vaa`jii || {2}{010}{01}
shruu`yaa a`gnish ci`trabhaa 'nu`r hava 'm me` vishvaa 'bhir gii`rbhir a`mR^ito` vice 'taaH |
shyaa`vaa rathaM ' vahato` rohi 'taa vo`taaru`Shaaha ' cakre` vibhR^i 'traH || {2}{010}{02}
u`ttaa`naayaa 'm ajanaya`n suShuu 'ta`m bhuva 'd a`gniH pu 'ru`peshaa 'su` garbhaH ' |
shiri 'NaayaaM cid a`ktunaa` maho 'bhi`r apa 'riivR^ito vasati` prace 'taaH || {2}{010}{03}
jigha 'rmy a`gniM ha`viShaa ' ghR^i`t a ' pratikShi`yanta`m bhuva 'naani` vishvaa ' |
pR^i`thuM ti 'ra`shcaa vaya 'saa bR^i`hantaM` vyaci 'ShTha`m annai ' rabha`saM dR^ishaa 'nam || {2}{010}{04}
aa vi`shvataH ' pra`tya~ncaM ' jigharmy ara`kShasaa` mana 'saa` taj ju 'Sheta |
marya 'shrii spR^iha`yadva 'rNo a`gnir naabhi`mR^ishe ' ta`nvaa Kp jarbhu 'raaNaH || {2}{010}{05}
j~ne`yaa bhaa`gaM sa 'hasaa`no vare 'Na` tvaaduu 'taaso manu`vad va 'dema |
anuu 'nam a`gniM ju`hvaa vaca`syaa ma 'dhu`pR^icaM ' dhana`saa jo 'haviimi || {2}{010}{06}


(202)
shru`dhii hava 'm indra` maa ri 'ShaNyaH` syaama ' te daa`vane` vasuu 'naam |
i`maa hi tvaam uurjo ' va`rdhaya 'nti vasuu`yavaH` sindha 'vo` na kShara 'ntaH || {2}{011}{01}
sR^i`jo ma`hiir i 'ndra` yaa api 'nvaH` pari 'ShThitaa` ahi 'naa shuura puu`rviiH |
ama 'rtyaM cid daa`sam manya 'maana`m avaa 'bhinad u`kthair vaa 'vR^idhaa`naH || {2}{011}{02}
u`ktheShv in nu shuu 'ra` yeShu ' caa`kan stome 'Shv indra ru`driye 'Shu ca |
tubhyed e`taa yaasu ' mandasaa`naH pra vaa`yave ' sisrate` na shu`bhraaH || {2}{011}{03}
shu`bhraM nu te` shuShmaM ' va`rdhaya 'ntaH shu`bhraM vajra 'm baa`hvor dadhaa 'naaH |
shu`bhras tvam i 'ndra vaavR^idhaa`no a`sme daasii`r vishaH` suurye 'Na sahyaaH || {2}{011}{04}
guhaa ' hi`taM guhyaM ' guu`Lham a`psv apii 'vR^itam maa`yinaM ' kShi`yanta 'm |
u`to a`po dyaaM ta 'sta`bhvaaMsa`m aha`nn ahiM ' shuura vii`ry a || {2}{011}{05}
stavaa` nu ta ' indra puu`rvyaa ma`haany u`ta sta 'vaama` nuuta 'naa kR^i`taani ' |
stavaa` vajra 'm baa`hvor u`shantaM` stavaa` harii` suurya 'sya ke`tuu || {2}{011}{06}
harii` nu ta ' indra vaa`jaya 'ntaa ghR^ita`shcutaM ' svaa`ram a 'svaarShTaam |
vi sa 'ma`naa bhuumi 'r aprathi`ShTaaraM 'sta` parva 'tash cit sari`Shyan || {2}{011}{07}
ni parva 'taH saa`dy apra 'yucCha`n sam maa`tR^ibhi 'r vaavashaa`no a 'kraan |
duu`re paa`re vaaNiiM ' va`rdhaya 'nta` indre 'ShitaaM dha`mani 'm papratha`n ni || {2}{011}{08}
indro ' ma`haaM sindhu 'm aa`shayaa 'nam maayaa`vinaM ' vR^i`tram a 'sphura`n niH |
are 'jetaaM` roda 'sii bhiyaa`ne kani 'kradato` vR^iShNo ' asya` vajraa 't || {2}{011}{09}
aro 'ravii`d vR^iShNo ' asya` vajro .a 'maanuShaM` yan maanu 'Sho ni`juurvaa 't |
ni maa`yino ' daana`vasya ' maa`yaa apaa 'dayat papi`vaan su`tasya ' || {2}{011}{10}
pibaa ' -pi`bed i 'ndra shuura` soma`m manda 'ntu tvaa ma`ndinaH ' su`taasaH ' |
pR^i`Nanta 's te ku`kShii va 'rdhayantv i`tthaa su`taH pau`ra indra 'm aava || {2}{011}{11}
tve i`ndraapy a 'bhuuma` vipraa` dhiyaM ' vanema R^ita`yaa sapa 'ntaH |
a`va`syavo ' dhiimahi` prasha 'stiM sa`dyas te ' raa`yo daa`vane ' syaama || {2}{011}{12}
syaama` te ta ' indra` ye ta ' uu`tii a 'va`syava` uurjaM ' va`rdhaya 'ntaH |
shu`Shminta 'maM` yaM caa`kanaa 'ma devaa`sme ra`yiM raa 'si vii`rava 'ntam || {2}{011}{13}
raasi` kShayaM` raasi ' mi`tram a`sme raasi` shardha ' indra` maaru 'taM naH |
sa`joSha 'so` ye ca ' mandasaa`naaH pra vaa`yavaH ' paa`nty agra 'Niitim || {2}{011}{14}
vyantv in nu yeShu ' mandasaa`nas tR^i`pat soma 'm paahi dra`hyad i 'ndra |
a`smaan su pR^itsv aa ta 'ru`traava 'rdhayo` dyaam bR^i`hadbhi 'r a`rkaiH || {2}{011}{15}
bR^i`hanta` in nu ye te ' tarutro`kthebhi 'r vaa su`mnam aa`vivaa 'saan |
stR^i`Naa`naaso ' ba`rhiH pa`styaava`t tvotaa` id i 'ndra` vaaja 'm agman || {2}{011}{16}
u`greShv in nu shuu 'ra mandasaa`nas trika 'drukeShu paahi` soma 'm indra |
pra`dodhu 'va`c Chmashru 'Shu priiNaa`no yaa`hi hari 'bhyaaM su`tasya ' pii`tim || {2}{011}{17}
dhi`Shvaa shavaH ' shuura` y a ' vR^i`tram a`vaabhi 'na`d daanu 'm aurNavaa`bham |
apaa 'vR^iNo`r jyoti`r aaryaa 'ya` ni sa 'vya`taH saa 'di` dasyu 'r indra || {2}{011}{18}
sane 'ma` ye ta ' uu`tibhi`s tara 'nto` vishvaa` spR^idha` aarye 'Na` dasyuu 'n |
a`smabhyaM` tat tvaa`ShTraM vi`shvaruu 'pa`m ara 'ndhayaH saa`khyasya ' tri`taaya ' || {2}{011}{19}
a`sya su 'vaa`nasya ' ma`ndina 's tri`tasya` ny arbu 'daM vaavR^idhaa`no a 'staH |
ava 'rtaya`t suuryo` na ca`kram bhi`nad va`lam indro` a~Ngi 'rasvaan || {2}{011}{20}
nuu`naM saa te` prati` varaM ' jari`tre du 'hii`yad i 'ndra` dakShi 'Naa ma`ghonii ' |
shikShaa ' sto`tR^ibhyo` maati ' dha`g bhago ' no bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{011}{21}


(203)
yo jaa`ta e`va pra 'tha`mo mana 'svaan de`vo de`vaan kratu 'naa pa`ryabhuu 'Shat |
yasya` shuShmaa`d roda 'sii` abhya 'setaaM nR^i`mNasya ' ma`hnaa sa ja 'naasa` indraH ' || {2}{012}{01}
yaH pR^i 'thi`viiM vyatha 'maanaa`m adR^i 'Mha`d yaH parva 'taa`n praku 'pitaa` m+ ara 'mNaat |
yo a`ntari 'kShaM vima`me varii 'yo` yo dyaam asta 'bhnaa`t sa ja 'naasa` indraH ' || {2}{012}{02}
yo ha`tvaahi`m ari 'Naat sa`pta sindhuu`n yo gaa u`daaja 'd apa`dhaa va`lasya ' |
yo ashma 'nor a`ntar a`gniM ja`jaana ' saM`vR^ik sa`matsu` sa ja 'naasa` indraH ' || {2}{012}{03}
y e`maa vishvaa` cyava 'naa kR^i`taani` yo daasaM` varNa`m adha 'raM` guhaakaH ' |
shva`ghniiva` yo ji 'gii`vaa m+ la`kSham aada 'd a`ryaH pu`ShTaani` sa ja 'naasa` indraH ' || {2}{012}{04}
yaM smaa ' pR^i`cChanti` kuha` seti ' gho`ram u`tem aa 'hu`r naiSho a`stiity e 'nam |
so a`ryaH pu`ShTiir vija ' i`vaa mi 'naati` shrad a 'smai dhatta` sa ja 'naasa` indraH ' || {2}{012}{05}
yo ra`dhrasya ' codi`taa yaH kR^i`shasya` yo bra`hmaNo` naadha 'maanasya kii`reH |
yu`ktagraa 'vNo` yo .a 'vi`taa su 'shi`praH su`taso 'masya` sa ja 'naasa` indraH ' || {2}{012}{06}
yasyaashvaa 'saH pra`dishi` yasya` gaavo` yasya` graamaa` yasya` vishve` rathaa 'saH |
yaH suuryaM` ya u`ShasaM ' ja`jaana` yo a`paaM ne`taa sa ja 'naasa` indraH ' || {2}{012}{07}
yaM kranda 'sii saMya`tii vi`hvaye 'te` pare .a 'vara u`bhayaa ' a`mitraaH ' |
sa`maa`naM ci`d ratha 'm aatasthi`vaaMsaa` naanaa ' havete` sa ja 'naasa` indraH ' || {2}{012}{08}
yasmaa`n na R^i`te vi`jaya 'nte` janaa 'so` yaM yudhya 'maanaa` ava 'se` hava 'nte |
yo vishva 'sya prati`maana 'm ba`bhuuva` yo a 'cyuta`cyut sa ja 'naasa` indraH ' || {2}{012}{09}
yaH shashva 'to` mahy o` dadhaa 'naa`n ama 'nyamaanaa`~n Charvaa ' ja`ghaana ' |
yaH shardha 'te` naanu`dadaa 'ti shR^i`dhyaaM yo dasyo 'r ha`ntaa sa ja 'naasa` indraH ' || {2}{012}{10}
yaH shamba 'ra`m parva 'teShu kShi`yantaM ' catvaariM`shyaaM sha`rady a`nvavi 'ndat |
o`jaa`yamaa 'naM` yo ahiM ' ja`ghaana` daanuM` shayaa 'naM` sa ja 'naasa` indraH ' || {2}{012}{11}
yaH sa`ptara 'shmir vR^iSha`bhas tuvi 'Shmaan a`vaasR^i 'ja`t sarta 've sa`pta sindhuu 'n |
yo rau 'hi`Nam asphu 'ra`d vajra 'baahu`r dyaam aa`roha 'ntaM` sa ja 'naasa` indraH ' || {2}{012}{12}
dyaavaa ' cid asmai pR^ithi`vii na 'mete` shuShmaa 'c cid asya` parva 'taa bhayante |
yaH so 'ma`paa ni 'ci`to vajra 'baahu`r yo vajra 'hastaH` sa ja 'naasa` indraH ' || {2}{012}{13}
yaH su`nvanta`m ava 'ti` yaH paca 'ntaM` yaH shaMsa 'ntaM` yaH sha 'shamaa`nam uu`tii |
yasya` brahma` vardha 'naM` yasya` somo` yasye`daM raadhaH` sa ja 'naasa` indraH ' || {2}{012}{14}
yaH su 'nva`te paca 'te du`dhra aa ci`d vaajaM` darda 'rShi` sa kilaa 'si sa`tyaH |
va`yaM ta ' indra vi`shvaha ' pri`yaasaH ' su`viiraa 'so vi`datha`m aa va 'dema || {2}{012}{15}


(204)
R^i`tur jani 'trii` tasyaa ' a`pas pari ' ma`kShuu jaa`ta aavi 'sha`d yaasu` vardha 'te |
tad aa 'ha`naa a 'bhavat pi`pyuShii` payo ' .a`MshoH pii`yuuSha 'm pratha`maM tad u`kthyam || {2}{013}{01}
sa`dhriim aa ya 'nti` pari` bibhra 'tiiH` payo ' vi`shvapsnyaa 'ya` pra bha 'ranta` bhoja 'nam |
sa`maa`no adhvaa ' pra`vataa 'm anu`Shyade` yas taakR^i 'NoH pratha`maM saasy u`kthyaH || {2}{013}{02}
anv eko ' vadati` yad dadaa 'ti` tad ruu`paa mi`nan tada 'paa` eka ' iiyate |
vishvaa` eka 'sya vi`nuda 's titikShate` yas taakR^i 'NoH pratha`maM saasy u`kthyaH || {2}{013}{03}
pra`jaabhyaH ' pu`ShTiM vi`bhaja 'nta aasate ra`yim i 'va pR^i`ShTham pra`bhava 'ntam aaya`te |
asi 'nva`n daMShTraiH ' pi`tur a 'tti` bhoja 'naM` yas taakR^i 'NoH pratha`maM saasy u`kthyaH || {2}{013}{04}
adhaa 'kR^iNoH pR^ithi`viiM saM`dR^ishe ' di`ve yo dhau 'tii`naam a 'hiha`nn aari 'Nak pa`thaH |
taM tvaa` stome 'bhir u`dabhi`r na vaa`jinaM ' de`vaM de`vaa a 'jana`n saasy u`kthyaH || {2}{013}{05}
yo bhoja 'naM ca` daya 'se ca` vardha 'nam aa`rdraad aa shuShka`m madhu 'mad du`dohi 'tha |
sa she 'va`dhiM ni da 'dhiShe vi`vasva 'ti` vishva`syaika ' iishiShe` saasy u`kthyaH || {2}{013}{06}
yaH pu`ShpiNii 'sh ca pra`svash ca` dharma`Naadhi` daane` vy a kp vanii`r adhaa 'rayaH |
yash caasa 'maa` aja 'no di`dyuto ' di`va u`rur uu`rvaa m+ a`bhitaH` saasy u`kthyaH || {2}{013}{07}
yo naa 'rma`raM sa`hava 'suM` niha 'ntave pR^i`kShaaya ' ca daa`save 'shaaya` caava 'haH |
uu`rjaya 'ntyaa` apa 'riviShTam aa`syam u`taivaadya pu 'rukR^i`t saasy u`kthyaH || {2}{013}{08}
sha`taM vaa` yasya` dasha ' saa`kam aadya` eka 'sya shru`ShTau yad dha ' co`dam aavi 'tha |
a`ra`jjau dasyuu`n sam u 'nab da`bhiita 'ye supraa`vyo abhavaH` saasy u`kthyaH || {2}{013}{09}
vishved anu ' rodha`naa a 'sya` pauMsyaM ' da`dur a 'smai dadhi`re kR^i`tnave` dhana 'm |
ShaL a 'stabhnaa vi`ShTiraH` pa~nca ' saM`dR^ishaH` pari ' pa`ro a 'bhavaH` saasy u`kthyaH || {2}{013}{10}
su`pra`vaa`ca`naM tava ' viira vii`rya kp M yad eke 'na` kratu 'naa vi`ndase` vasu ' |
jaa`tuuShThi 'rasya` pra vayaH` saha 'svato` yaa ca`kartha` s dra` vishvaa 'sy u`kthyaH || {2}{013}{11}
ara 'mayaH` sara 'pasa`s taraa 'ya` kaM tu`rviita 'ye ca va`yyaaya ca sru`tim |
nii`caa santa`m ud a 'nayaH paraa`vR^ija`m praandhaM shro`NaM shra`vaya`n saasy u`kthyaH || {2}{013}{12}
a`smabhyaM` tad va 'so daa`naaya` raadhaH` sam a 'rthayasva ba`hu te ' vasa`vyam |
indra` yac ci`traM shra 'va`syaa anu` dyuun bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{013}{13}


(205)
adhva 'ryavo` bhara`t draa 'ya` soma`m aama 'trebhiH si~ncataa` madya`m andhaH ' |
kaa`mii hi vii`raH sada 'm asya pii`tiM ju`hota` vR^iShNe` tad id e`Sha va 'ShTi || {2}{014}{01}
adhva 'ryavo` yo a`po va 'vri`vaaMsaM ' vR^i`traM ja`ghaanaa`shanye 'va vR^i`kSham |
tasmaa ' e`tam bha 'rata tadva`shaaya ' m+ e`Sha indro ' arhati pii`tim a 'sya || {2}{014}{02}
adhva 'ryavo` yo dR^ibhii 'kaM ja`ghaana` yo gaa u`daaja`d apa` hi va`laM vaH |
tasmaa ' e`tam a`ntari 'kShe` na vaata`m indraM` somai`r orNu 'ta` juur na vastraiH ' || {2}{014}{03}
adhva 'ryavo` ya ura 'NaM ja`ghaana` nava ' ca`khvaaMsaM ' nava`tiM ca ' baa`huun |
yo arbu 'da`m ava ' nii`caa ba 'baa`dhe tam indraM` soma 'sya bhR^i`the hi 'nota || {2}{014}{04}
adhva 'ryavo` yaH sv ashnaM ' ja`ghaana` yaH shuShNa 'm a`shuShaM` yo vyaMsam |
yaH pipruM` namu 'ciM` yo ru 'dhi`kraaM tasmaa` indraa`yaandha 'so juhota || {2}{014}{05}
adhva 'ryavo` yaH sha`taM shamba 'rasya` puro ' bi`bhedaashma 'neva puu`rviiH |
yo va`rcinaH ' sha`tam indraH ' sa`hasra 'm a`paava 'pa`d bhara 'taa` soma 'm asmai || {2}{014}{06}
adhva 'ryavo` yaH sha`tam aa sa`hasra`m bhuumyaa ' u`pasthe .a 'vapaj jagha`nvaan |
kutsa 'syaa`yor a 'tithi`gvasya ' vii`raan ny aavR^i 'Na`g bhara 'taa` soma 'm asmai || {2}{014}{07}
adhva 'ryavo` yan na 'raH kaa`mayaa 'dhve shru`ShTii vaha 'nto nashathaa` tad indre ' |
gabha 'stipuutam bharata shru`taay draa 'ya` somaM ' yajyavo juhota || {2}{014}{08}
adhva 'ryavaH` karta 'naa shru`ShTim a 'smai` vane` nipuu 'taM` vana` un na 'yadhvam |
ju`Shaa`No hastya 'm a`bhi vaa 'vashe va` indraa 'ya` soma 'm madi`raM ju 'hota || {2}{014}{09}
adhva 'ryavaH` paya`sodha`r yathaa` goH some 'bhir iim pR^iNataa bho`jam indra 'm |
vedaa`ham a 'sya` nibhR^i 'tam ma e`tad ditsa 'nta`m bhuuyo ' yaja`tash ci 'keta || {2}{014}{10}
adhva 'ryavo` yo di`vyasya` vasvo` yaH paarthi 'vasya` kShamya 'sya` raajaa ' |
tam uurda 'raM` na pR^i 'Nataa` yave`n draM` some 'bhi`s tad apo ' vo astu || {2}{014}{11}
a`smabhyaM` tad va 'so daa`naaya` raadhaH` sam a 'rthayasva ba`hu te ' vasa`vyam |
indra` yac ci`traM shra 'va`syaa anu` dyuun bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{014}{12}


(206)
pra ghaa` nv asya maha`to ma`haani ' sa`tyaa sa`tyasya` kara 'Naani vocam |
trika 'drukeShv apibat su`tasyaa`sya made` ahi`m indro ' jaghaana || {2}{015}{01}
a`vaM`she dyaam a 'stabhaayad bR^i`hanta`m aa roda 'sii apR^iNad a`ntari 'kSham |
sa dhaa 'rayat pR^ithi`viim pa`pratha 'c ca` soma 'sya` taa mada` indra 'sh cakaara || {2}{015}{02}
sadme 'va` praaco` vi mi 'maaya` maanai`r vajre 'Na` khaany a 'tR^iNan na`diinaa 'm |
vR^ithaa 'sR^ijat pa`thibhi 'r diirghayaa`thaiH soma 'sya` taa mada` indra 'sh cakaara || {2}{015}{03}
sa pra 'vo`LhR^In pa 'ri`gatyaa ' da`bhiite`r vishva 'm adhaa`g aayu 'dham i`ddhe a`gnau |
saM gobhi`r ashvai 'r asR^ija`d rathe 'bhiH` soma 'sya` taa mada` indra 'sh cakaara || {2}{015}{04}
sa ii 'm ma`hiiM dhuni`m eto 'r aramNaa`t so a 'snaa`tR^In a 'paarayat sva`sti |
ta u`tsnaaya ' ra`yim a`bhi pra ta 'sthuH` soma 'sya` taa mada` indra 'sh cakaara || {2}{015}{05}
soda '~ncaM` sindhu 'm ariNaan mahi`tvaa vajre`Naana ' u`ShasaH` sam pi 'peSha |
a`ja`vaso ' ja`vinii 'bhir vivR^i`shcan soma 'sya` taa mada` indra 'sh cakaara || {2}{015}{06}
sa vi`dvaa m+ a 'pago`haM ka`niinaa 'm aa`vir bhava`nn ud a 'tiShThat paraa`vR^ik |
prati ' shro`Na sthaa`d vy a kp nag a 'caShTa` soma 'sya` taa mada` indra 'sh cakaara || {2}{015}{07}
bhi`nad va`lam a~Ngi 'robhir gR^iNaa`no vi parva 'tasya dR^iMhi`taany ai 'rat |
ri`Nag rodhaaM 'si kR^i`trimaa 'Ny eShaaM` soma 'sya` taa mada` indra 'sh cakaara || {2}{015}{08}
svapne 'naa`bhyupyaa` cumu 'riM` dhuniM ' ca ja`ghantha` dasyu`m pra da`bhiiti 'm aavaH |
ra`mbhii ci`d atra ' vivide` hira 'NyaM` soma 'sya` taa mada` indra 'sh cakaara || {2}{015}{09}
nuu`naM saa te` prati` varaM ' jari`tre du 'hii`yad i 'ndra` dakShi 'Naa ma`ghonii ' |
shikShaa ' sto`tR^ibhyo` maati ' dha`g bhago ' no bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{015}{10}


(207)
pra vaH ' sa`taaM jyeShTha 'tamaaya suShTu`tim a`gnaav i 'va samidhaa`ne ha`vir bha 're |
indra 'm aju`ryaM ja`raya 'ntam ukShi`taM sa`naad yuvaa 'na`m ava 'se havaamahe || {2}{016}{01}
yasmaa`d indraa 'd bR^iha`taH kiM ca`nem R^i`te vishvaa 'ny asmi`n sambhR^i`taadhi ' vii`ryaa |
ja`Thare` somaM ' ta`nvii Kp saho` maho` haste` vajra`m bhara 'ti shii`rShaNi` kratu 'm || {2}{016}{02}
na kSho`Niibhyaa 'm pari`bhve ta indri`yaM na sa 'mu`draiH parva 'tair indra te` rathaH ' |
na te` vajra`m anv a 'shnoti` kash ca`na yad aa`shubhiH` pata 'si` yoja 'naa pu`ru || {2}{016}{03}
vishve` hy asmai yaja`taaya ' dhR^i`ShNave` kratu`m bhara 'nti vR^iSha`bhaaya` sashca 'te |
vR^iShaa ' yajasva ha`viShaa ' vi`duShTa 'raH` pibe 'ndra` somaM ' vR^iSha`bh a ' bhaa`nunaa ' || {2}{016}{04}
vR^iShNaH` koshaH ' pavate` madhva ' uu`rmir vR^i 'Sha`bhaannaa 'ya vR^iSha`bhaaya` paata 've |
vR^iSha 'Naadhva`ryuu vR^i 'Sha`bhaaso` adra 'yo` vR^iSha 'NaM` somaM ' vR^iSha`bhaaya ' suShvati || {2}{016}{05}
vR^iShaa ' te` vajra ' u`ta te` vR^iShaa` ratho` vR^iSha 'Naa` harii ' vR^iSha`bhaaNy aayu 'dhaa |
vR^iShNo` mada 'sya vR^iShabha` tvam ii 'shiSha` indra` soma 'sya vR^iSha`bhasya ' tR^ipNuhi || {2}{016}{06}
pra te` naavaM` na sama 'ne vaca`syuva`m brahma 'Naa yaami` sava 'neShu` daadhR^i 'ShiH |
ku`vin no ' a`sya vaca 'so ni`bodhi 'Sha`d indra`m utsaM` na vasu 'naH sicaamahe || {2}{016}{07}
pu`raa sa 'mbaa`dhaad a`bhy aa va 'vR^itsva no dhe`nur na va`tsaM yava 'sasya pi`pyuShii ' |
sa`kR^it su te ' suma`tibhiH ' shatakrato` sam patnii 'bhi`r na vR^iSha 'No nasiimahi || {2}{016}{08}
nuu`naM saa te` prati` varaM ' jari`tre du 'hii`yad i 'ndra` dakShi 'Naa ma`ghonii ' |
shikShaa ' sto`tR^ibhyo` maati ' dha`g bhago ' no bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{016}{09}


(208)
tad a 'smai` navya 'm a~Ngira`svad a 'rcata` shuShmaa` yad a 'sya pra`tnatho`diira 'te |
vishvaa` yad go`traa saha 'saa` parii 'vR^itaa` made` soma 'sya dR^iMhi`taany aira 'yat || {2}{017}{01}
sa bhuu 'tu` yo ha ' pratha`maaya` dhaaya 'sa` ojo` mimaa 'no mahi`maana`m aati 'rat |
shuuro` yo yu`tsu ta`nvam pari`vyata ' shii`rShaNi` dyaam ma 'hi`naa praty a 'mu~ncata || {2}{017}{02}
adhaa 'kR^iNoH pratha`maM vii`ryam ma`had yad a`syaagre` brahma 'Naa` shuShma`m aira 'yaH |
ra`the`ShTh a` harya 'shv a` vicyu 'taaH` pra jii`rayaH ' sisrate sa`dhrya kp k pR^itha 'k || {2}{017}{03}
adhaa` yo vishvaa` bhuva 'naa`bhi ma`jmane 'shaana`kR^it prava 'yaa a`bhy ava 'rdhata |
aad roda 'sii` jyoti 'Shaa` vahni`r aata 'no`t siivya`n tamaaM 'si` dudhi 'taa` sam a 'vyayat || {2}{017}{04}
sa praa`ciinaa`n parva 'taan dR^iMha`d oja 'saadharaa`ciina 'm akR^iNod a`paam apaH ' |
adhaa 'rayat pR^ithi`viiM vi`shvadhaa 'yasa`m asta 'bhnaan maa`yayaa` dyaam a 'va`srasaH ' || {2}{017}{05}
saasmaa` ara 'm baa`hubhyaaM` yam pi`taakR^i 'No`d vishva 'smaa`d aa ja`nuSho` veda 'sa`s pari ' |
y aa ' pR^ithi`vyaaM ni kriviM ' sha`yadhyai` vajre 'Na ha`tvy avR^i 'Nak tuvi`ShvaNiH ' || {2}{017}{06}
a`maa`juur i 'va pi`troH sacaa ' sa`tii sa 'maa`naad aa sada 'sa`s tvaam i 'ye` bhaga 'm |
kR^i`dhi pra 'ke`tam upa ' maa`sy aa bha 'ra da`ddhi bhaa`gaM ta`nvo Kp y a ' maa`mahaH ' || {2}{017}{07}
bho`jaM tvaam i 'ndra va`yaM hu 'vema da`diSh Tvam i`ndraapaaM 'si` vaajaa 'n |
a`vi`DDhiindra ci`trayaa ' na uu`tii kR^i`dhi vR^i 'Shann indra` vasya 'so naH || {2}{017}{08}
nuu`naM saa te` prati` varaM ' jari`tre du 'hii`yad i 'ndra` dakShi 'Naa ma`ghonii ' |
shikShaa ' sto`tR^ibhyo` maati ' dha`g bhago ' no bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{017}{09}


(209)
praa`taa ratho` navo ' yoji` sasni`sh catu 'ryugas trika`shaH sa`ptara 'shmiH |
dashaa 'ritro manu`ShyaH sva`rShaaH sa i`ShTibhi 'r ma`tibhii` raMhyo ' bhuut || {2}{018}{01}
saasmaa` ara 'm pratha`maM sa dvi`tiiya 'm u`to tR^i`tiiya`m manu 'ShaH` sa hotaa ' |
a`nyasyaa` garbha 'm a`nya uu ' jananta` so a`nyebhiH ' sacate` j yo` vR^iShaa ' || {2}{018}{02}
harii` nu kaM` ratha` indra 'sya yojam aa`yai suu`kt a` vaca 'saa` nave 'na |
mo Shu tvaam atra ' ba`havo` hi vipraa` ni rii 'rama`n yaja 'maanaaso a`nye || {2}{018}{03}
aa dvaabhyaaM` hari 'bhyaam indra yaa`hy aa ca`turbhi`r aa Sha`Dbhir huu`yamaa 'naH |
aaShTaa`bhir da`shabhiH ' soma`peya 'm a`yaM su`taH su 'makha` maa mR^idha 's kaH || {2}{018}{04}
aa viM 'sha`tyaa triM`shataa ' yaahy a`rvaa~N aa ca 'tvaariM`shataa` hari 'bhir yujaa`naH |
aa pa '~ncaa`shataa ' su`rathe 'bhir i`ndraa Sha`ShTyaa sa 'pta`tyaa so 'ma`peya 'm || {2}{018}{05}
aashii`tyaa na 'va`tyaa yaa 'hy a`rvaa~N aa sha`t a` hari 'bhir u`hyamaa 'naH |
a`yaM hi te ' shu`naho 'treShu` soma` indra ' tvaa`yaa pari 'Shikto` madaa 'ya || {2}{018}{06}
mama` brahme 'ndra yaa`hy acChaa` vishvaa` harii ' dhu`ri dhi 'Shvaa` ratha 'sya |
pu`ru`traa hi vi`havyo ' ba`bhuuthaa`smi~n Chuu 'ra` sava 'ne maadayasva || {2}{018}{07}
na ma` indre 'Na sa`khyaM vi yo 'Shad a`smabhya 'm asya` dakShi 'Naa duhiita |
upa` jyeShThe` varuu 'the` gabha 'stau praa`ye -praa 'ye jigii`vaaMsaH ' syaama || {2}{018}{08}
nuu`naM saa te` prati` varaM ' jari`tre du 'hii`yad i 'ndra` dakShi 'Naa ma`ghonii ' |
shikShaa ' sto`tR^ibhyo` maati ' dha`g bhago ' no bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{018}{09}


(210)
apaa 'yy a`syaandha 'so` madaa 'ya` manii 'ShiNaH suvaa`nasya` praya 'saH |
yasmi`nn indraH ' pra`divi ' vaavR^idhaa`na oko ' da`dhe bra 'hma`Nyanta 'sh ca` naraH ' || {2}{019}{01}
a`sya ma 'ndaa`no madhvo` vajra 'ha`sto .a 'hi`m indro ' arNo`vR^itaM` vi vR^i 'shcat |
pra yad vayo` na svasa 'raa`Ny acChaa` prayaaM 'si ca na`diinaaM` cakra 'manta || {2}{019}{02}
sa maahi 'na` indro` arNo ' a`paam praira 'yad ahi`haacChaa ' samu`dram |
aja 'naya`t suuryaM ' vi`dad gaa a`ktunaahnaaM ' va`yunaa 'ni saadhat || {2}{019}{03}
so a 'pra`tiini` mana 've pu`ruuNiindro ' daashad daa`shuShe` hanti ' vR^i`tram |
sa`dyo yo nR^ibhyo ' ata`saayyo` bhuut pa 'spR^idhaa`nebhyaH` suurya 'sya saa`tau || {2}{019}{04}
sa su 'nva`ta indraH` suurya`m aa de`vo ri 'Na`~N martyaa 'ya sta`vaan |
aa yad ra`yiM gu`hada 'vadyam asmai` bhara`d aMshaM` naita 'sho dasha`syan || {2}{019}{05}
sa ra 'ndhayat sa`divaH` saara 'thaye` shuShNa 'm a`shuShaM` kuya 'vaM` kutsaa 'ya |
divo 'daasaaya nava`tiM ca` nav draH` puro ' vy aaira`c Chamba 'rasya || {2}{019}{06}
e`vaa ta ' indro`catha 'm ahema shrava`syaa na tmanaa ' vaa`jaya 'ntaH |
a`shyaama` tat saapta 'm aashuShaa`Naa na`namo` vadha`r ade 'vasya pii`yoH || {2}{019}{07}
e`vaa te ' gR^itsama`daaH shuu 'ra` manmaa 'va`syavo` na va`yunaa 'ni takShuH |
bra`hma`Nyanta ' indra te` navii 'ya` iSha`m uurjaM ' sukShi`tiM su`mnam a 'shyuH || {2}{019}{08}
nuu`naM saa te` prati` varaM ' jari`tre du 'hii`yad i 'ndra` dakShi 'Naa ma`ghonii ' |
shikShaa ' sto`tR^ibhyo` maati ' dha`g bhago ' no bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{019}{09}


(211)
va`yaM te` vaya ' indra vi`ddhi Shu NaH` pra bha 'raamahe vaaja`yur na ratha 'm |
vi`pa`nyavo` diidhya 'to manii`Shaa su`mnam iya 'kShanta`s tvaava 'to` nR^In || {2}{020}{01}
tvaM na ' indra` tvaabhi 'r uu`tii tvaa 'ya`to a 'bhiShTi`paasi` janaa 'n |
tvam i`no daa`shuSho ' varuu`tetthaadhii 'r a`bhi yo nakSha 'ti tvaa || {2}{020}{02}
sa no` yuv dro ' jo`huutraH` sakhaa ' shi`vo na`raam a 'stu paa`taa |
yaH shaMsa 'ntaM` yaH sha 'shamaa`nam uu`tii paca 'ntaM ca stu`vantaM ' ca pra`NeSha 't || {2}{020}{03}
tam u ' stuSha` indraM` taM gR^i 'NiiShe` yasmi 'n pu`raa vaa 'vR^i`dhuH shaa 'sha`dush ca ' |
sa vasvaH` kaama 'm piiparad iyaa`no bra 'hmaNya`to nuuta 'nasyaa`yoH || {2}{020}{04}
so a~Ngi 'rasaam u`cathaa ' juju`Shvaan brahmaa ' tuuto`d indro ' gaa`tum i`ShNan |
mu`ShNann u`ShasaH` suurye 'Na sta`vaan ashna 'sya cic Chishnathat puu`rvyaaNi ' || {2}{020}{05}
sa ha ' shru`ta indro` naama ' de`va uu`rdhvo bhu 'va`n manu 'She da`smata 'maH |
ava ' pri`yam a 'rshasaa`nasya ' saa`hvaa~n Chiro ' bharad daa`sasya ' sva`dhaavaa 'n || {2}{020}{06}
sa vR^i 'tra`h draH ' kR^i`ShNayo 'niiH puraMda`ro daasii 'r airaya`d vi |
aja 'naya`n mana 've` kShaam a`pash ca ' sa`traa shaMsaM` yaja 'maanasya tuutot || {2}{020}{07}
tasmai ' tava`sya kp m anu ' daayi sa`tr draa 'ya de`vebhi`r arNa 'saatau |
prati` yad a 'sya` vajra 'm baa`hvor dhur ha`tvii dasyuu`n pura` aaya 'sii`r ni taa 'riit || {2}{020}{08}
nuu`naM saa te` prati` varaM ' jari`tre du 'hii`yad i 'ndra` dakShi 'Naa ma`ghonii ' |
shikShaa ' sto`tR^ibhyo` maati ' dha`g bhago ' no bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{020}{09}


(212)
vi`shva`jite ' dhana`jite ' sva`rjite ' satraa`jite ' nR^i`jita ' urvaraa`jite ' |
a`shva`jite ' go`jite ' a`bjite ' bha`r draa 'ya` somaM ' yaja`taaya ' harya`tam || {2}{021}{01}
a`bhi`bhuve ' .abhibha`~Ngaaya ' vanva`te .a 'ShaaLhaaya` saha 'maanaaya ve`dhase ' |
tu`vi`graye` vahna 'ye du`ShTarii 'tave satraa`saahe` nama` indraa 'ya vocata || {2}{021}{02}
sa`traa`saa`ho ja 'nabha`kSho ja 'naMsa`hash cyava 'no yu`dhmo anu` joSha 'm ukShi`taH |
vR^i`taM`ca`yaH sahu 'rir vi`kShv aari`ta indra 'sya voca`m pra kR^i`taani ' vii`ryaa || {2}{021}{03}
a`naa`nu`do vR^i 'Sha`bho dodha 'to va`dho ga 'mbhii`ra R^i`Shvo asa 'maShTakaavyaH |
ra`dhra`co`daH shnatha 'no viiLi`tas pR^i`thur indraH ' suya`j~na u`ShasaH` svar janat || {2}{021}{04}
ya`j~n a ' gaa`tum a`pturo ' vividrire` dhiyo ' hinvaa`naa u`shijo ' manii`ShiNaH ' |
a`bhi`svaraa ' ni`Shadaa` gaa a 'va`syava` indre ' hinvaa`naa dravi 'Naany aashata || {2}{021}{05}
indra` shreShThaa 'ni` dravi 'Naani dhehi` cittiM` dakSha 'sya subhaga`tvam a`sme |
poShaM ' rayii`Naam ari 'ShTiM ta`nuunaaM ' svaa`dmaanaM ' vaa`caH su 'dina`tvam ahnaa 'm || {2}{021}{06}


(213)
trika 'drukeShu mahi`Sho yavaa 'shiraM tuvi`shuShma 's |
tR^i`pat soma 'm apiba`d viShNu 'naa su`taM yathaava 'shat |
sa ii 'm mamaada` mahi` karma` karta 've ma`haam u`ruM |
sainaM ' sashcad de`vo de`vaM sa`tyam indraM ' sa`tya induH ' || {2}{022}{01}
adha` tviShii 'maa m+ a`bhy oja 'saa` kriviM ' yu`dhaabha 'vad |
aa roda 'sii apR^iNad asya ma`jmanaa` pra vaa 'vR^idhe |
adha 'ttaa`nyaM ja`Thare` prem a 'ricyata |
sainaM ' sashcad de`vo de`vaM sa`tyam indraM ' sa`tya induH ' || {2}{022}{02}
saa`kaM jaa`taH kratu 'naa saa`kam oja 'saa vavakShitha |
saa`kaM vR^i`ddho vii 'ryaaiH saasa`hir mR^idho` vica 'rShaNiH |
daataa` raadha ' stuva`te kaamyaM` vasu ' |
sainaM ' sashcad de`vo de`vaM sa`tyam indraM ' sa`tya induH ' || {2}{022}{03}
tava` tyan naryaM ' nR^i`to .a 'pa indra pratha`mam puu`rvyaM di`vi pra`vaacyaM ' kR^i`tam |
yad de`vasya` shava 'saa` praari 'Naa` asuM ' ri`Nann a`paH |
bhuva`d vishva 'm a`bhy aade 'va`m oja 'saa vi`daad uurjaM ' sha`takra 'tur vi`daad iSha 'm || {2}{022}{04}


(214)
ga`NaanaaM ' tvaa ga`Napa 'tiM havaamahe ka`viM ka 'vii`naam u 'pa`mashra 'vastamam |
jye`ShTha`raaja`m brahma 'Naam brahmaNas pata` aa naH ' shR^i`Nvann uu`tibhiH ' siida` saada 'nam || {2}{023}{01}
de`vaash ci 't te asurya` prace 'taso` bR^iha 'spate ya`j~niya 'm bhaa`gam aa 'nashuH |
u`sraa i 'va` suuryo` jyoti 'Shaa ma`ho vishve 'Shaa`m ij ja 'ni`taa brahma 'Naam asi || {2}{023}{02}
aa vi`baadhyaa ' pari`raapa`s tamaaM 'si ca` jyoti 'ShmantaM` ratha 'm R^i`tasya ' tiShThasi |
bR^iha 'spate bhii`mam a 'mitra`dambha 'naM rakSho`haNaM ' gotra`bhidaM ' sva`rvida 'm || {2}{023}{03}
su`nii`tibhi 'r nayasi` traaya 'se` janaM` yas tubhyaM` daashaa`n na tam aMho ' ashnavat |
bra`hma`dviSha`s tapa 'no manyu`miir a 'si` bR^iha 'spate` mahi` tat te ' mahitva`nam || {2}{023}{04}
na tam aMho` na du 'ri`taM kuta 'sh ca`na naaraa 'tayas titiru`r na dva 'yaa`vinaH ' |
vishvaa` id a 'smaad dhva`raso` vi baa 'dhase` yaM su 'go`paa rakSha 'si brahmaNas pate || {2}{023}{05}
tvaM no ' go`paaH pa 'thi`kR^id vi 'cakSha`Nas tava ' vra`taaya ' ma`tibhi 'r jaraamahe |
bR^iha 'spate` yo no ' a`bhi hvaro ' da`dhe svaa tam ma 'rmartu du`cChunaa` hara 'svatii || {2}{023}{06}
u`ta vaa` yo no ' ma`rcayaa`d anaa 'gaso .araatii`vaa martaH ' saanu`ko vR^ikaH ' |
bR^iha 'spate` apa` taM va 'rtayaa pa`thaH su`gaM no ' a`syai de`vavii 'taye kR^idhi || {2}{023}{07}
traa`taaraM ' tvaa ta`nuunaaM ' havaama`he .a 'vaspartar adhiva`ktaara 'm asma`yum |
bR^iha 'spate deva`nido` ni ba 'rhaya` maa du`revaa` utta 'raM su`mnam un na 'shan || {2}{023}{08}
tvayaa ' va`yaM su`vR^idhaa ' brahmaNas pate spaa`rhaa vasu ' manu`Shyaa da 'diimahi |
yaa no ' duu`re ta`Lito` yaa araa 'tayo .a`bhi santi ' ja`mbhayaa` taa a 'na`pnasaH ' || {2}{023}{09}
tvayaa ' va`yam u 'tta`maM dhii 'mahe` vayo` bR^iha 'spate` papri 'Naa` sasni 'naa yu`jaa |
maa no ' duH`shaMso ' abhidi`psur ii 'shata` pra su`shaMsaa ' ma`tibhi 's taariShiimahi || {2}{023}{10}
a`naa`nu`do vR^i 'Sha`bho jagmi 'r aaha`vaM niShTa 'ptaa` shatru`m pR^ita 'naasu saasa`hiH |
asi ' sa`tya R^i 'Na`yaa bra 'hmaNas pata u`grasya ' cid dami`taa vii 'Luha`rShiNaH ' || {2}{023}{11}
ade 'v a` mana 'saa` yo ri 'Sha`Nyati ' shaa`saam u`gro manya 'maano` jighaaM 'sati |
bR^iha 'spate` maa praNa`k tasya ' no va`dho ni ka 'rma ma`nyuM du`reva 'sya` shardha 'taH || {2}{023}{12}
bhare 'Shu` havyo` nama 'sopa`sadyo` gantaa` vaaje 'Shu` sani 'taa` dhanaM ' -dhanam |
vishvaa` id a`ryo a 'bhidi`psvo Kp mR^idho` bR^iha`spati`r vi va 'varhaa` rathaa ' m+ iva || {2}{023}{13}
teji 'ShThayaa tapa`nii ra`kShasa 's tapa` ye tvaa ' ni`de da 'dhi`re dR^i`ShTavii 'ryam |
aa`vis tat kR^i 'Shva` yad asa 't ta u`kthya kp m bR^iha 'spate` vi pa 'ri`raapo ' ardaya || {2}{023}{14}
bR^iha 'spate` ati` yad a`ryo arhaa 'd dyu`mad vi`bhaati` kratu 'ma`j jane 'Shu |
yad dii`daya`c Chava 'sa R^itaprajaata` tad a`smaasu` dravi 'NaM dhehi ci`tram || {2}{023}{15}
maa na ' ste`nebhyo` ye a`bhi dru`has pa`de ni 'raa`miNo ' ri`pavo .a 'nneShu jaagR^i`dhuH |
aa de`vaanaa`m oha 'te` vi vrayo ' hR^i`di bR^iha 'spate` na pa`raH saamno ' viduH || {2}{023}{16}
vishve 'bhyo` hi tvaa` bhuva 'nebhya`s pari` tvaShTaaja 'na`t saamnaH ' -saamnaH ka`viH |
sa R^i 'Na`cid R^i 'Na`yaa brahma 'Na`s pati 'r dru`ho ha`ntaa ma`ha R^i`tasya ' dha`rtari ' || {2}{023}{17}
tava ' shri`ye vy ajihiita` parva 'to` gavaaM ' go`tram u`dasR^i 'jo` yad a '~NgiraH |
indre 'Na yu`jaa tama 'saa` parii 'vR^ita`m bR^iha 'spate` nir a`paam au 'bjo arNa`vam || {2}{023}{18}
brahma 'Nas pate` tvam a`sya ya`ntaa suu`ktasya ' bodhi` tana 'yaM ca jinva |
vishvaM` tad bha`draM yad ava 'nti de`vaa bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{023}{19}


(215)
semaam a 'viDDhi` prabhR^i 'tiM` ya iishi 'She .a`yaa vi 'dhema` nava 'yaa ma`haa gi`raa |
yathaa ' no mii`Dhvaan stava 'te` sakhaa` tava` bR^iha 'spate` siiSha 'dhaH` sota no ' ma`tim || {2}{024}{01}
yo nantvaa`ny ana 'ma`n ny oja 'so`taada 'rdar ma`nyunaa` shamba 'raaNi` vi |
praacyaa 'vaya`d acyu 'taa` brahma 'Na`s pati`r aa caavi 'sha`d vasu 'mantaM` vi parva 'tam || {2}{024}{02}
tad de`vaanaaM ' de`vata 'maaya` kartva`m ashra 'thnan dR^i`Lhaavra 'danta viiLi`taa |
ud gaa aa 'ja`d abhi 'na`d brahma 'Naa va`lam aguu 'ha`t tamo` vy acakShaya`t svaH || {2}{024}{03}
ashmaa 'syam ava`tam brahma 'Na`s pati`r madhu 'dhaaram a`bhi yam oja`saatR^i 'Nat |
tam e`va vishve ' papire sva`rdR^isho ' ba`hu saa`kaM si 'sicu`r utsa 'm u`driNa 'm || {2}{024}{04}
sanaa` taa kaa ci`d bhuva 'naa` bhavii 'tvaa maa`dbhiH sha`radbhi`r duro ' varanta vaH |
aya 'tantaa carato a`nyad -a 'nya`d id yaa ca`kaara ' va`yunaa` brahma 'Na`s patiH ' || {2}{024}{05}
a`bhi`nakSha 'nto a`bhi ye tam aa 'na`shur ni`dhim pa 'Nii`naam pa 'ra`maM guhaa ' hi`tam |
te vi`dvaaMsaH ' prati`cakShyaanR^i 'taa` puna`r yata ' u` aaya`n tad ud ii 'yur aa`visha 'm || {2}{024}{06}
R^i`taavaa 'naH prati`cakShyaanR^i 'taa` puna`r aata` aa ta 'sthuH ka`vayo ' ma`has pa`thaH |
te baa`hubhyaaM ' dhami`tam a`gnim ashma 'ni` nakiH` Sho a`sty ara 'No ja`hur hi tam || {2}{024}{07}
R^i`tajye 'na kShi`pr a` brahma 'Na`s pati`r yatra` vaShTi` pra tad a 'shnoti` dhanva 'naa |
tasya ' saa`dhviir iSha 'vo` yaabhi`r asya 'ti nR^i`cakSha 'so dR^i`shaye` karNa 'yonayaH || {2}{024}{08}
sa saM 'na`yaH sa vi 'na`yaH pu`rohi 'taH` sa suShTu 'taH` sa yu`dhi brahma 'Na`s patiH ' |
caa`kShmo yad vaaja`m bhara 'te ma`tii dhanaad it suurya 's tapati tapya`tur vR^ithaa ' || {2}{024}{09}
vi`bhu pra`bhu pra 'tha`mam me`hanaa 'vato` bR^iha`spateH ' suvi`datraa 'Ni` raadhyaa ' |
i`maa saa`taani ' ve`nyasya ' vaa`jino` y a` janaa ' u`bhaye ' bhu~nja`te vishaH ' || {2}{024}{10}
yo .a 'vare vR^i`jane ' vi`shvathaa ' vi`bhur ma`haam u ' ra`NvaH shava 'saa va`vakShi 'tha |
sa de`vo de`vaan prati ' paprathe pR^i`thu vishved u` taa pa 'ri`bhuur brahma 'Na`s patiH ' || {2}{024}{11}
vishvaM ' sa`tyam ma 'ghavaanaa yu`vor id aapa 'sh ca`na pra mi 'nanti vra`taM vaa 'm |
acChe 'ndraabrahmaNaspatii ha`vir no .a 'nnaM` yuje 'va vaa`jinaa ' jigaatam || {2}{024}{12}
u`taashi 'ShThaa` anu ' shR^iNvanti` vahna 'yaH sa`bheyo` vipro ' bharate ma`tii dhanaa ' |
vii`Lu`dveShaa` anu` vasha ' R^i`Nam aa 'da`diH sa ha ' vaa`jii sa 'mi`the brahma 'Na`s patiH ' || {2}{024}{13}
brahma 'Na`s pate 'r abhavad yathaava`shaM sa`tyo ma`nyur mahi` karmaa ' kariShya`taH |
yo gaa u`daaja`t sa di`ve vi caa 'bhajan ma`hiiva ' rii`tiH shava 'saasara`t pR^itha 'k || {2}{024}{14}
brahma 'Nas pate su`yama 'sya vi`shvahaa ' raa`yaH syaa 'ma ra`thyo Kp vaya 'svataH |
vii`reShu ' vii`raa m+ upa ' pR^i~Ndhi na`s tvaM yad iishaa 'no` brahma 'Naa` veShi ' me` hava 'm || {2}{024}{15}
brahma 'Nas pate` tvam a`sya ya`ntaa suu`ktasya ' bodhi` tana 'yaM ca jinva |
vishvaM` tad bha`draM yad ava 'nti de`vaa bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{024}{16}


(216)
indhaa 'no a`gniM va 'navad vanuShya`taH kR^i`tabra 'hmaa shuushuvad raa`taha 'vya` it |
jaa`t a ' jaa`tam ati` sa pra sa 'rsR^ite` yaM -yaM` yujaM ' kR^iNu`te brahma 'Na`s patiH ' || {2}{025}{01}
vii`rebhi 'r vii`raan va 'navad vanuShya`to gobhii ' ra`yim pa 'pratha`d bodha 'ti` tmanaa ' |
to`kaM ca` tasya` tana 'yaM ca vardhate` yaM -yaM` yujaM ' kR^iNu`te brahma 'Na`s patiH ' || {2}{025}{02}
sindhu`r na kShodaH` shimii 'vaa m+ R^ighaaya`to vR^iShe 'va` vadhrii ' m+r a`bhi va`ShTy oja 'saa |
a`gner i 'va` prasi 'ti`r naaha` varta 've` yaM -yaM` yujaM ' kR^iNu`te brahma 'Na`s patiH ' || {2}{025}{03}
tasmaa ' arShanti di`vyaa a 'sa`shcataH` sa satva 'bhiH pratha`mo goShu ' gacChati |
ani 'bhR^iShTataviShir ha`nty oja 'saa` yaM -yaM` yujaM ' kR^iNu`te brahma 'Na`s patiH ' || {2}{025}{04}
tasmaa` id vishve ' dhunayanta` sindha`vo .a 'cChidraa` sharma ' dadhire pu`ruuNi ' |
de`vaanaaM ' su`mne su`bhagaH` sa e 'dhate` yaM -yaM` yujaM ' kR^iNu`te brahma 'Na`s patiH ' || {2}{025}{05}


(217)
R^i`jur ic ChaMso ' vanavad vanuShya`to de 'va`yann id ade 'vayantam a`bhy asat |
su`praa`viir id va 'navat pR^i`tsu du`ShTaraM` yajved aya 'jyo`r vi bha 'jaati` bhoja 'nam || {2}{026}{01}
yaja 'sva viira` pra vi 'hi manaaya`to bha`dram manaH ' kR^iNuShva vR^itra`tuurye ' |
ha`viSh kR^i 'NuShva su`bhago` yathaasa 'si` brahma 'Na`s pate`r ava` aa vR^i 'Niimahe || {2}{026}{02}
sa ij jane 'na` sa vi`shaa sa janma 'naa` sa pu`trair vaaja 'm bharate` dhanaa` nR^ibhiH ' |
de`vaanaaM` yaH pi`tara 'm aa`vivaa 'sati shra`ddhaama 'naa ha`viShaa` brahma 'Na`s pati 'm || {2}{026}{03}
yo a 'smai ha`vyair ghR^i`tava 'dbhi`r avi 'dha`t pra tam praa`caa na 'yati` brahma 'Na`s patiH ' |
u`ru`Shyatii`m aMha 'so` rakSha 'tii ri`Sho .a`Mhosh ci 'd asmaa uru`cakri`r adbhu 'taH || {2}{026}{04}


(218)
i`maa gira ' aadi`tyebhyo ' ghR^i`tasnuuH ' sa`naad raaja 'bhyo ju`hvaa juhomi |
shR^i`Notu ' mi`tro a 'rya`maa bhago ' nas tuvijaa`to varu 'No` dakSho` aMshaH ' || {2}{027}{01}
i`maM stomaM` sakra 'tavo me a`dya mi`tro a 'rya`maa varu 'No juShanta |
aa`di`tyaasaH` shuca 'yo` dhaara 'puutaa` avR^i 'jinaa anava`dyaa ari 'ShTaaH || {2}{027}{02}
ta aa 'di`tyaasa ' u`ravo ' gabhii`raa ada 'bdhaaso` dipsa 'nto bhuurya`kShaaH |
a`ntaH pa 'shyanti vR^iji`nota saa`dhu sarvaM` raaja 'bhyaH para`maa ci`d anti ' || {2}{027}{03}
dhaa`raya 'nta aadi`tyaaso` jaga`t sthaa de`vaa vishva 'sya` bhuva 'nasya go`paaH |
dii`rghaadhi 'yo` rakSha 'maaNaa asu`ryam R^i`taavaa 'na`sh caya 'maanaa R^i`Naani ' || {2}{027}{04}
vi`dyaam aa 'dityaa` ava 'so vo a`sya yad a 'ryaman bha`ya aa ci 'n mayo`bhu |
yu`Shmaaka 'm mitraavaruNaa` praNii 'tau` pari` shvabhre 'va duri`taani ' vR^ijyaam || {2}{027}{05}
su`go hi vo ' aryaman mitra` panthaa ' anR^ikSha`ro va 'ruNa saa`dhur asti ' |
t aa 'dityaa` adhi ' vocataa no` yacCha 'taa no duShpari`hantu` sharma ' || {2}{027}{06}
pipa 'rtu no` adi 'tii` raaja 'pu`traati` dveShaaM 'sy arya`maa su`gebhiH ' |
bR^i`han mi`trasya` varu 'Nasya` sharmopa ' syaama puru`viiraa` ari 'ShTaaH || {2}{027}{07}
ti`sro bhuumii 'r dhaaraya`n trii m+r u`ta dyuun triiNi ' vra`taa vi`dathe ' a`ntar e 'Shaam |
R^i`t aa 'dityaa` mahi ' vo mahi`tvaM tad a 'ryaman varuNa mitra` caaru ' || {2}{027}{08}
trii ro 'ca`naa di`vyaa dhaa 'rayanta hira`NyayaaH` shuca 'yo` dhaara 'puutaaH |
asva 'pnajo animi`Shaa ada 'bdhaa uru`shaMsaa ' R^i`jave` martyaa 'ya || {2}{027}{09}
tvaM vishve 'ShaaM varuNaasi` raajaa` ye ca ' de`vaa a 'sura` ye ca` martaaH ' |
sha`taM no ' raasva sha`rado ' vi`cakShe ' .a`shyaamaayuuM 'Shi` sudhi 'taani` puurvaa ' || {2}{027}{10}
na da 'kShi`Naa vi ci 'kite` na sa`vyaa na praa`ciina 'm aadityaa` nota pa`shcaa |
paa`kyaa cid vasavo dhii`ryaa cid yu`Shmaanii 'to` abha 'yaM` jyoti 'r ashyaam || {2}{027}{11}
yo raaja 'bhya R^ita`nibhyo ' da`daasha` yaM va`rdhaya 'nti pu`ShTaya 'sh ca` nityaaH ' |
sa re`vaan yaa 'ti pratha`mo rathe 'na vasu`daavaa ' vi`dathe 'Shu prasha`staH || {2}{027}{12}
shuci 'r a`paH suu`yava 'saa` ada 'bdha` upa ' kSheti vR^i`ddhava 'yaaH su`viiraH ' |
naki`Sh TaM ghna`nty anti 'to` na duu`raad ya aa 'di`tyaanaa`m bhava 'ti` praNii 'tau || {2}{027}{13}
adi 'te` mitra` varu 'No`ta mR^i 'La` yad vo ' va`yaM ca 'kR^i`maa kac ci`d aagaH ' |
u`rv ashyaa`m abha 'yaM` jyoti 'r indra` maa no ' dii`rghaa a`bhi na 'sha`n tami 'sraaH || {2}{027}{14}
u`bhe a 'smai piipayataH samii`cii di`vo vR^i`ShTiM su`bhago` naama` puShya 'n |
u`bhaa kShayaa 'v aa`jaya 'n yaati pR^i`tsuubhaav ardhau ' bhavataH saa`dhuu a 'smai || {2}{027}{15}
yaa vo ' maa`yaa a 'bhi`druhe ' yajatraaH` paashaa ' aadityaa ri`pave` vicR^i 'ttaaH |
a`shviiva` taa m+ ati ' yeShaM` rathe`naari 'ShTaa u`raav aa sharma 'n syaama || {2}{027}{16}
maaham ma`ghono ' varuNa pri`yasya ' bhuuri`daavna` aa vi 'daM` shuuna 'm aa`peH |
maa raa`yo raa 'jan su`yamaa`d ava ' sthaam bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{027}{17}


(219)
i`daM ka`ver aa 'di`tyasya ' sva`raajo` vishvaa 'ni` saanty a`bhy astu ma`hnaa |
ati` yo ma`ndro ya`jathaa 'ya de`vaH su 'kii`rtim bhi 'kShe` varu 'Nasya` bhuureH ' || {2}{028}{01}
tava ' vra`te su`bhagaa 'saH syaama svaa`dhyo varuNa tuShTu`vaaMsaH ' |
u`paaya 'na u`ShasaaM` goma 'tiinaam a`gnayo` na jara 'maaNaa` anu` dyuun || {2}{028}{02}
tava ' syaama puru`viira 'sya` sharma 'nn uru`shaMsa 'sya varuNa praNetaH |
yuu`yaM naH ' putraa aditer adabdhaa a`bhi kSha 'madhvaM` yujyaa 'ya devaaH || {2}{028}{03}
pra sii 'm aadi`tyo a 'sR^ijad vidha`rtaa m+ R^i`taM sindha 'vo` varu 'Nasya yanti |
na shraa 'myanti` na vi mu 'canty e`te vayo` na pa 'ptuu raghu`yaa pari 'jman || {2}{028}{04}
vi mac Chra 'thaaya rasha`naam i`vaaga ' R^i`dhyaama ' te varuNa` khaam R^i`tasya ' |
maa tantu 'sh Chedi` vaya 'to` dhiya 'm me` maa maatraa ' shaary a`pasaH ' pu`ra R^i`toH || {2}{028}{05}
apo` su mya 'kSha varuNa bhi`yasa`m mat samraa`L R^itaa`vo .a 'nu maa gR^ibhaaya |
daame 'va va`tsaad vi mu 'mu`gdhy aMho ' na`hi tvad aa`re ni`miSha 'sh ca`neshe ' || {2}{028}{06}
maa no ' va`dhair va 'ruNa` ye ta ' i`ShTaav aH ' kR^i`Nvanta 'm asura bhrii`Nanti ' |
maa jyoti 'ShaH pravasa`thaani ' ganma` vi Shuu mR^idhaH ' shishratho jii`vase ' naH || {2}{028}{07}
namaH ' pu`raa te ' varuNo`ta nuu`nam u`taapa`raM tu 'vijaata bravaama |
tve hi ka`m parva 'te` na shri`taany apra 'cyutaani duuLabha vra`taani ' || {2}{028}{08}
para ' R^i`Naa saa 'vii`r adha` matkR^i 'taani` maahaM raa 'jann a`nyakR^i 't a bhojam |
avyu 'ShTaa` in nu bhuuya 'siir u`Shaasa` aa no ' jii`vaan va 'ruNa` taasu ' shaadhi || {2}{028}{09}
yo me ' raaja`n yujyo ' vaa` sakhaa ' vaa` svapne ' bha`yam bhii`rave` mahya`m aaha ' |
ste`no vaa` yo dipsa 'ti no` vR^iko ' vaa` tvaM tasmaa 'd varuNa paahy a`smaan || {2}{028}{10}
maaham ma`ghono ' varuNa pri`yasya ' bhuuri`daavna` aa vi 'daM` shuuna 'm aa`peH |
maa raa`yo raa 'jan su`yamaa`d ava ' sthaam bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{028}{11}


(220)
dhR^ita 'vrataa` aadi 'tyaa` iShi 'raa aa`re mat ka 'rta raha`suur i`vaagaH ' |
shR^i`Nva`to vo` varu 'Na` mitra` devaa ' bha`drasya ' vi`dvaa m+ ava 'se huve vaH || {2}{029}{01}
yuu`yaM de 'vaaH` prama 'tir yuu`yam ojo ' yuu`yaM dveShaaM 'si sanu`tar yu 'yota |
a`bhi`kSha`ttaaro ' a`bhi ca` kShama 'dhvam a`dyaa ca ' no mR^i`Laya 'taapa`raM ca ' || {2}{029}{02}
kim uu` nu vaH ' kR^iNavaa`maapa 'r a` kiM sane 'na vasava` aapye 'na |
yuu`yaM no ' mitraavaruNaadite ca sva`stim i 'ndraamaruto dadhaata || {2}{029}{03}
ha`ye de 'vaa yuu`yam id aa`paya ' stha` te mR^i 'Lata` naadha 'maanaaya` mahya 'm |
maa vo` ratho ' madhyama`vaaL R^i`te bhuu`n maa yu`Shmaava 'tsv aa`piShu ' shramiShma || {2}{029}{04}
pra va` eko ' mimaya` bhuury aago` yan maa ' pi`teva ' kita`vaM sha 'shaa`sa |
aa`re paashaa ' aa`re a`ghaani ' devaa` maa maadhi ' pu`tre vim i 'va grabhiiShTa || {2}{029}{05}
a`rvaa~nco ' a`dyaa bha 'vataa yajatraa` aa vo` haardi` bhaya 'maano vyayeyam |
traadhvaM ' no devaa ni`juro` vR^ika 'sya` traadhvaM ' ka`rtaad a 'va`pado ' yajatraaH || {2}{029}{06}
maaham ma`ghono ' varuNa pri`yasya ' bhuuri`daavna` aa vi 'daM` shuuna 'm aa`peH |
maa raa`yo raa 'jan su`yamaa`d ava ' sthaam bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{029}{07}


(221)
R^i`taM de`vaaya ' kR^iNva`te sa 'vi`tra indraa 'yaahi`ghne na ra 'manta` aapaH ' |
aha 'r -ahar yaaty a`ktur a`paaM kiyaa`ty aa pra 'tha`maH sarga ' aasaam || {2}{030}{01}
yo vR^i`traaya` sina`m atraabha 'riShya`t pra taM jani 'trii vi`duSha ' uvaaca |
pa`tho rada 'ntii`r anu` joSha 'm asmai di`ve -di 've` dhuna 'yo ya`nty artha 'm || {2}{030}{02}
uu`rdhvo hy asthaa`d adhy a`ntari`kShe .a 'dhaa vR^i`traaya` pra va`dhaM ja 'bhaara |
mihaM` vasaa 'na` upa` hiim adu 'drot ti`gmaayu 'dho ajaya`c Chatru`m indraH ' || {2}{030}{03}
bR^iha 'spate` tapu`Shaashne 'va vidhya` vR^ika 'dvaraso` asu 'rasya vii`raan |
yathaa ' ja`ghantha ' dhR^iSha`taa pu`raa ci 'd e`vaa ja 'hi` shatru 'm a`smaaka 'm indra || {2}{030}{04}
ava ' kShipa di`vo ashmaa 'nam u`ccaa y a` shatru 'm mandasaa`no ni`juurvaaH ' |
to`kasya ' saa`tau tana 'yasya` bhuure 'r a`smaa m+ a`rdhaM kR^i 'Nutaad indra` gonaa 'm || {2}{030}{05}
pra hi kratuM ' vR^i`hatho` yaM va 'nu`tho ra`dhrasya ' stho` yaja 'maanasya co`dau |
indraa 'somaa yu`vam a`smaa m+ a 'viShTam a`smin bha`yasthe ' kR^iNutam ulo`kam || {2}{030}{06}
na maa ' tama`n na shra 'ma`n nota ta 'ndra`n na vo 'caama` maa su 'no`teti` soma 'm |
yo me ' pR^i`Naad yo dada`d yo ni`bodhaa`d yo maa ' su`nvanta`m upa` gobhi`r aaya 't || {2}{030}{07}
sara 'svati` tvam a`smaa m+ a 'viDDhi ma`rutva 'tii dhR^iSha`tii je 'Shi` shatruu 'n |
tyaM ci`c Chardha 'ntaM taviShii`yamaa 'Na`m indro ' hanti vR^iSha`bhaM shaNDi 'kaanaam || {2}{030}{08}
yo naH` sanu 'tya u`ta vaa ' jigha`tnur a 'bhi`khyaaya` taM ti 'gi`t a ' vidhya |
bR^iha 'spata` aayu 'dhair jeShi` shatruu 'n dru`he riiSha 'nta`m pari ' dhehi raajan || {2}{030}{09}
a`smaake 'bhiH` satva 'bhiH shuura` shuurai 'r vii`ryaa kR^idhi` yaani ' te` kartvaa 'ni |
jyog a 'bhuuva`nn anu 'dhuupitaaso ha`tvii teShaa`m aa bha 'raa no` vasuu 'ni || {2}{030}{10}
taM vaH` shardha`m maaru 'taM sumna`yur gi`ropa ' bruve` nama 'saa` daivyaM` jana 'm |
yathaa ' ra`yiM sarva 'viiraM` nashaa 'mahaa apatya`saacaM` shrutyaM ' di`ve -di 've || {2}{030}{11}


(222)
a`smaaka 'm mitraavaruNaavataM` ratha 'm aadi`tyai ru`drair vasu 'bhiH sacaa`bhuvaa ' |
pra yad vayo` na papta`n vasma 'na`s pari ' shrava`syavo` hR^iShii 'vanto vana`rShadaH ' || {2}{031}{01}
adha ' smaa na` ud a 'vataa sajoShaso` rathaM ' devaaso a`bhi vi`kShu vaa 'ja`yum |
yad aa`shavaH` padyaa 'bhi`s titra 'to` rajaH ' pR^ithi`vyaaH saanau` ja~Ngha 'nanta paa`NibhiH ' || {2}{031}{02}
u`ta sya na` indro ' vi`shvaca 'rShaNir di`vaH shardhe 'na` maaru 't a su`kratuH ' |
anu` nu sthaa 'ty avR^i`kaabhi 'r uu`tibhii` ratha 'm ma`he sa`naye` vaaja 'saataye || {2}{031}{03}
u`ta sya de`vo bhuva 'nasya sa`kShaNi`s tvaShTaa` gnaabhiH ' sa`joShaa ' juujuva`d ratha 'm |
iLaa` bhago ' bR^ihaddi`vota roda 'sii puu`Shaa puraM 'dhir a`shvinaa`v adhaa` patii ' || {2}{031}{04}
u`ta tye de`vii su`bhage ' mithuu`dR^isho`Shaasaa`naktaa` jaga 'taam apii`juvaa ' |
stu`She yad vaa 'm pR^ithivi` navya 'saa` vaca ' sthaa`tush ca` vaya`s triva 'yaa upa`stire ' || {2}{031}{05}
u`ta vaH` shaMsa 'm u`shijaa 'm iva shma`sy ahi 'r bu`dhnyo .a`ja eka 'paad u`ta |
tri`ta R^i 'bhu`kShaaH sa 'vi`taa cano ' dadhe .a`paaM napaa 'd aashu`hemaa ' dhi`yaa shami ' || {2}{031}{06}
e`taa vo ' va`shmy udya 'taa yajatraa` ata 'kShann aa`yavo` navya 'se` sam |
shra`va`syavo` vaajaM ' cakaa`naaH sapti`r na rathyo` aha ' dhii`tim a 'shyaaH || {2}{031}{07}


(223)
a`sya me ' dyaavaapR^ithivii R^itaaya`to bhuu`tam a 'vi`trii vaca 'saH` siShaa 'sataH |
yayo`r aayuH ' prata`raM te i`dam pu`ra upa 'stute vasuu`yur vaa 'm ma`ho da 'dhe || {2}{032}{01}
maa no` guhyaa` ripa ' aa`yor aha 'n dabha`n maa na ' aa`bhyo rii 'radho du`cChunaa 'bhyaH |
maa no` vi yauH ' sa`khyaa vi`ddhi tasya ' naH sumnaaya`taa mana 'saa` tat tve 'mahe || {2}{032}{02}
ahe 'Lataa` mana 'saa shru`ShTim aa va 'ha` duhaa 'naaM dhe`num pi`pyuShii 'm asa`shcata 'm |
padyaa 'bhir aa`shuM vaca 'saa ca vaa`jinaM` tvaaM hi 'nomi puruhuuta vi`shvahaa ' || {2}{032}{03}
raa`kaam a`haM su`havaaM ' suShTu`tii hu 've shR^i`Notu ' naH su`bhagaa` bodha 'tu` tmanaa ' |
siivya`tv apaH ' suu`cyaacChi 'dyamaanayaa` dadaa 'tu vii`raM sha`tadaa 'yam u`kthyam || {2}{032}{04}
yaas te ' raake suma`tayaH ' su`pesha 'so` yaabhi`r dadaa 'si daa`shuShe` vasuu 'ni |
taabhi 'r no a`dya su`manaa ' u`paaga 'hi sahasrapo`ShaM su 'bhage` raraa 'Naa || {2}{032}{05}
sinii 'vaali` pR^ithu 'ShTuke` yaa de`vaanaa`m asi` svasaa ' |
ju`Shasva ' ha`vyam aahu 'tam pra`jaaM de 'vi didiDDhi naH || {2}{032}{06}
yaa su 'baa`huH sva '~Ngu`riH su`Shuumaa ' bahu`suuva 'rii |
tasyai ' vi`shpatnyai ' ha`viH si 'niivaa`lyai ju 'hotana || {2}{032}{07}
yaa gu`~Nguur yaa si 'niivaa`lii yaa raa`kaa yaa sara 'svatii |
i`ndraa`Niim a 'hva uu`taye ' varuNaa`niiM sva`staye ' || {2}{032}{08}


(224)
aa te ' pitar marutaaM su`mnam e 'tu` maa naH` suurya 'sya saM`dR^isho ' yuyothaaH |
a`bhi no ' vii`ro arva 'ti kShameta` pra jaa 'yemahi rudra pra`jaabhiH ' || {2}{033}{01}
tvaada 'ttebhii rudra` shaMta 'mebhiH sha`taM himaa ' ashiiya bheSha`jebhiH ' |
vy a kp smad dveSho ' vita`raM vy aMho` vy amii 'vaash caatayasvaa` viShuu 'ciiH || {2}{033}{02}
shreShTho ' jaa`tasya ' rudra shri`yaasi ' ta`vasta 'mas ta`vasaaM ' vajrabaaho |
parShi ' NaH paa`ram aMha 'saH sva`sti vishvaa ' a`bhiitii` rapa 'so yuyodhi || {2}{033}{03}
maa tvaa ' rudra cukrudhaamaa` namo 'bhi`r maa duShTu 'tii vR^iShabha` maa sahuu 'tii |
un no ' vii`raa m+ a 'rpaya bheSha`jebhi 'r bhi`Shakta 'maM tvaa bhi`ShajaaM ' shR^iNomi || {2}{033}{04}
havii 'mabhi`r hava 'te` yo ha`virbhi`r ava` stome 'bhii ru`draM di 'Shiiya |
R^i`duu`daraH ' su`havo` maa no ' a`syai ba`bhruH su`shipro ' riiradhan ma`naayai ' || {2}{033}{05}
un maa ' mamanda vR^iSha`bho ma`rutvaa`n tvakShii 'yasaa` vaya 'saa` naadha 'maanam |
ghR^iNii 'va Chaa`yaam a 'ra`paa a 'shii`yaa vi 'vaaseyaM ru`drasya ' su`mnam || {2}{033}{06}
kva kp sya te ' rudra mR^iLa`yaaku`r hasto` yo asti ' bheSha`jo jalaa 'ShaH |
a`pa`bha`rtaa rapa 'so` daivya 'syaa`bhii nu maa ' vR^iShabha cakShamiithaaH || {2}{033}{07}
pra ba`bhrave ' vR^iSha`bhaaya ' shvitii`ce ma`ho ma`hiiM su 'ShTu`tim ii 'rayaami |
na`ma`syaa ka 'lmalii`kinaM` namo 'bhir gR^iNii`masi ' tve`ShaM ru`drasya` naama ' || {2}{033}{08}
sthi`rebhi`r a~NgaiH ' puru`ruupa ' u`gro ba`bhruH shu`krebhiH ' pipishe` hira 'NyaiH |
iishaa 'naad a`sya bhuva 'nasya` bhuure`r na vaa u ' yoShad ru`draad a 'su`ryam || {2}{033}{09}
arha 'n bibharShi` saaya 'kaani` dhanvaarha 'n ni`ShkaM ya 'ja`taM vi`shvaruu 'pam |
arha 'nn i`daM da 'yase` vishva`m abhvaM` na vaa ojii 'yo rudra` tvad a 'sti || {2}{033}{10}
stu`hi shru`taM ga 'rta`sadaM` yuvaa 'nam mR^i`gaM na bhii`mam u 'paha`tnum u`gram |
mR^i`Laa ja 'ri`tre ru 'dra` stavaa 'no .a`nyaM te ' a`sman ni va 'pantu` s aaH ' || {2}{033}{11}
ku`maa`rash ci 't pi`taraM` vanda 'maana`m prati ' naanaama rudropa`yanta 'm |
bhuure 'r daa`taaraM` satpa 'tiM gR^iNiiShe stu`tas tvam bhe 'Sha`jaa raa 'sy a`sme || {2}{033}{12}
yaa vo ' bheSha`jaa ma 'rutaH` shucii 'ni` yaa shaMta 'maa vR^iShaNo` yaa ma 'yo`bhu |
yaani` manu`r avR^i 'Niitaa pi`taa na`s taa shaM ca` yosh ca ' ru`drasya ' vashmi || {2}{033}{13}
pari ' No he`tii ru`drasya ' vR^ijyaaH` pari ' tve`Shasya ' durma`tir ma`hii gaa 't |
ava ' sthi`raa ma`ghava 'dbhyas tanuShva` miiDhva 's to`kaaya` tana 'yaaya mR^iLa || {2}{033}{14}
e`vaa ba 'bhro vR^iShabha cekitaana` yathaa ' deva` na hR^i 'Nii`She na haMsi ' |
ha`va`na`shrun no ' rudre`ha bo 'dhi bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{033}{15}


(225)
dhaa`raa`va`raa ma`ruto ' dhR^i`ShNvojaso mR^i`gaa na bhii`maas tavi 'Shiibhir a`rcinaH ' |
a`gnayo` na shu 'shucaa`naa R^i 'jii`ShiNo` bhR^imiM` dhama 'nto` apa` gaa a 'vR^iNvata || {2}{034}{01}
dyaavo` na stR^ibhi 'sh citayanta khaa`dino` vy a kp bhriyaa` na dyu 'tayanta vR^i`ShTayaH ' |
ru`dro yad vo ' maruto rukmavakShaso` vR^iShaaja 'ni` pR^ishNyaaH ' shu`kra uudha 'ni || {2}{034}{02}
u`kShante` ashvaa` m+ atyaa ' m+ ivaa`jiShu ' na`dasya` karNai 's turayanta aa`shubhiH ' |
hira 'Nyashipraa maruto` davi 'dhvataH pR^i`kShaM yaa 'tha` pR^iSha 'tiibhiH samanyavaH || {2}{034}{03}
pR^i`kShe taa vishvaa` bhuva 'naa vavakShire mi`traaya ' vaa` sada`m aa jii`radaa 'navaH |
pR^iSha 'dashvaaso anava`bhraraa 'dhasa R^iji`pyaaso` na va`yune 'Shu dhuu`rShadaH ' || {2}{034}{04}
indha 'nvabhir dhe`nubhii ' ra`pshaduu 'dhabhir adhva`smabhiH ' pa`thibhi 'r bhraajadR^iShTayaH |
aa haM`saaso` na svasa 'raaNi gantana` madho`r madaa 'ya marutaH samanyavaH || {2}{034}{05}
aa no` brahmaa 'Ni marutaH samanyavo na`raaM na shaMsaH` sava 'naani gantana |
ashvaa 'm iva pipyata dhe`num uudha 'ni` kartaa` dhiyaM ' jari`tre vaaja 'peshasam || {2}{034}{06}
taM no ' daata maruto vaa`jinaM` ratha ' aapaa`nam brahma ' ci`taya 'd di`ve -di 've |
iShaM ' sto`tR^ibhyo ' vR^i`jane 'Shu kaa`rave ' sa`nim me`dhaam ari 'ShTaM du`ShTaraM` sahaH ' || {2}{034}{07}
yad yu`~njate ' ma`ruto ' ru`kmava 'kSha`so .a 'shvaa`n rathe 'Shu` bhaga` aa su`daana 'vaH |
dhe`nur na shishve` svasa 'reShu pinvate` janaa 'ya raa`taha 'viShe ma`hiim iSha 'm || {2}{034}{08}
yo no ' maruto vR^i`kataa 'ti` martyo ' ri`pur da`dhe va 'savo` rakSha 'taa ri`ShaH |
va`rtaya 'ta` tapu 'Shaa ca`kriyaa`bhi tam ava ' rudraa a`shaso ' hantanaa` vadhaH ' || {2}{034}{09}
ci`traM tad vo ' maruto` yaama ' cekite` pR^ishnyaa` yad uudha`r apy aa`payo ' du`huH |
yad vaa ' ni`de nava 'maanasya rudriyaas tri`taM jaraa 'ya jura`taam a 'daabhyaaH || {2}{034}{10}
taan vo ' ma`ho ma`ruta ' eva`yaavno` viShNo 'r e`Shasya ' prabhR^i`the ha 'vaamahe |
hira 'NyavarNaan kaku`haan ya`tasru 'co brahma`NyantaH` shaMsyaM` raadha ' iimahe || {2}{034}{11}
te dasha 'gvaaH pratha`maa ya`j~nam uu 'hire` te no ' hinvantuu`Shaso` vyuShTiShu |
u`Shaa na raa`miir a 'ru`Nair apo 'rNute ma`ho jyoti 'Shaa shuca`taa goa 'rNasaa || {2}{034}{12}
te kSho`Niibhi 'r aru`Nebhi`r naa~njibhii ' ru`draa R^i`tasya` sada 'neShu vaavR^idhuH |
ni`megha 'maanaa` atye 'na` paaja 'saa sushca`ndraM varNaM ' dadhire su`pesha 'sam || {2}{034}{13}
taa m+ i 'yaa`no mahi` varuu 'tham uu`taya` upa` ghed e`naa nama 'saa gR^iNiimasi |
tri`to na yaan pa~nca` hotR^I 'n a`bhiShTa 'ya aava`varta`d ava 'raa~n ca`kriyaava 'se || {2}{034}{14}
yayaa ' ra`dhram paa`raya`thaaty aMho` yayaa ' ni`do mu`~ncatha ' vandi`taara 'm |
a`rvaacii` saa ma 'ruto` yaa va ' uu`tir o Shu vaa`shreva ' suma`tir ji 'gaatu || {2}{034}{15}


(226)
upe 'm asR^ikShi vaaja`yur va 'ca`syaaM cano ' dadhiita naa`dyo giro ' me |
a`paaM napaa 'd aashu`hemaa ' ku`vit sa su`pesha 'sas karati` joShi 'Sha`d dhi || {2}{035}{01}
i`maM sv asmai hR^i`da aa suta 'ShTa`m mantraM ' vocema ku`vid a 'sya` veda 't |
a`paaM napaa 'd asu`ryasya ma`hnaa vishvaa 'ny a`ryo bhuva 'naa jajaana || {2}{035}{02}
sam a`nyaa yanty upa ' yanty a`nyaaH sa 'maa`nam uu`rvaM na`dyaH pR^iNanti |
tam uu` shuciM` shuca 'yo diidi`vaaMsa 'm a`paaM napaa 'ta`m pari ' tasthu`r aapaH ' || {2}{035}{03}
tam asme 'raa yuva`tayo` yuvaa 'nam marmR^i`jyamaa 'naaH` pari ' ya`nty aapaH ' |
sa shu`krebhiH` shikva 'bhii re`vad a`sme dii`daayaa 'ni`dhmo ghR^i`tani 'rNig a`psu || {2}{035}{04}
a`smai ti`sro a 'vya`thyaaya` naarii 'r de`vaaya ' de`viir di 'dhiSha`nty anna 'm |
kR^itaa ' i`vopa` hi pra 'sa`rsre a`psu sa pii`yuuShaM ' dhayati puurva`suunaa 'm || {2}{035}{05}
ashva`syaatra` jani 'maa`sya ca` svar dru`ho ri`ShaH sa`mpR^icaH ' paahi suu`riin |
aa`maasu ' puu`rShu pa`ro a 'pramR^i`ShyaM naaraa 'tayo` vi na 'sha`n naanR^i 'taani || {2}{035}{06}
sva aa dame ' su`dughaa` yasya ' dhe`nuH sva`dhaam pii 'paaya su`bhv anna 'm atti |
so a`paaM napaa 'd uu`rjaya 'nn a`psv a kp ntar va 'su`deyaa 'ya vidha`te vi bhaa 'ti || {2}{035}{07}
yo a`psv aa shuci 'naa` daivye 'na R^i`taavaaja 'sra urvi`yaa vi`bhaati ' |
va`yaa id a`nyaa bhuva 'naany asya` pra jaa 'yante vii`rudha 'sh ca pra`jaabhiH ' || {2}{035}{08}
a`paaM napaa`d aa hy asthaa 'd u`pasthaM ' ji`hmaanaa 'm uu`rdhvo vi`dyutaM` vasaa 'naH |
tasya` jyeShTha 'm mahi`maanaM` vaha 'ntii`r hira 'NyavarNaaH` pari ' yanti ya`hviiH || {2}{035}{09}
hira 'NyaruupaH` sa hira 'NyasaMdR^ig a`paaM napaa`t sed u` hira 'NyavarNaH |
hi`ra`Nyayaa`t pari` yone 'r ni`Shadyaa ' hiraNya`daa da 'da`ty anna 'm asmai || {2}{035}{10}
tad a`syaanii 'kam u`ta caaru` naamaa 'pii`cyaM vardhate` naptu 'r a`paam |
yam i`ndhate ' yuva`tayaH` sam i`tthaa hira 'NyavarNaM ghR^i`tam anna 'm asya || {2}{035}{11}
a`smai ba 'huu`naam a 'va`maaya` sakhye ' ya`j~nair vi 'dhema` nama 'saa ha`virbhiH ' |
saM saanu` maarjmi` didhi 'Shaami` bilmai`r dadhaa`my annaiH` pari ' vanda R^i`gbhiH || {2}{035}{12}
sa iiM` vR^iShaa 'janaya`t taasu` garbhaM` sa iiM` shishu 'r dhayati` taM ri 'hanti |
so a`paaM napaa`d ana 'bhimlaatavarNo .a`nyasye 've`ha ta`nvaa viveSha || {2}{035}{13}
a`smin pa`de pa 'ra`me ta 'sthi`vaaMsa 'm adhva`smabhi 'r vi`shvahaa ' diidi`vaaMsa 'm |
aapo` naptre ' ghR^i`tam annaM` vaha 'ntiiH sva`yam atkaiH` pari ' diiyanti ya`hviiH || {2}{035}{14}
ayaaM 'sam agne sukShi`tiM janaa`yaayaaM 'sam u ma`ghava 'dbhyaH suvR^i`ktim |
vishvaM` tad bha`draM yad ava 'nti de`vaa bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{035}{15}


(227)
tubhyaM ' hinvaa`no va 'siShTa` gaa a`po .a 'dhukShan sii`m avi 'bhi`r adri 'bhi`r naraH ' |
pibe 'ndra` svaahaa` prahu 'taM` vaSha 'TkR^itaM ho`traad aa soma 'm pratha`mo ya iishi 'She || {2}{036}{01}
ya`j~naiH sammi 'shlaaH` pR^iSha 'tiibhir R^i`ShTibhi`r yaama '~n Chu`bhraaso ' a`~njiShu ' pri`yaa u`ta |
aa`sadyaa ' ba`rhir bha 'ratasya suunavaH po`traad aa soma 'm pibataa divo naraH || {2}{036}{02}
a`meva ' naH suhavaa` aa hi ganta 'na` ni ba`rhiShi ' sadatanaa` raNi 'ShTana |
athaa ' mandasva jujuShaa`No andha 'sa`s tvaShTa 'r de`vebhi`r jani 'bhiH su`madga 'NaH || {2}{036}{03}
aa va 'kShi de`vaa m+ i`ha vi 'pra` yakShi ' co`shan ho 'ta`r ni Sha 'daa` yoni 'Shu tri`Shu |
prati ' viihi` prasthi 'taM so`myam madhu` pibaagnii 'dhraa`t tava ' bhaa`gasya ' tR^ipNuhi || {2}{036}{04}
e`Sha sya te ' ta`nvo nR^imNa`vardha 'naH` saha` ojaH ' pra`divi ' baa`hvor hi`taH |
tubhyaM ' su`to ma 'ghava`n tubhya`m aabhR^i 'ta`s tvam a 'sya` braahma 'Naa`d aa tR^i`pat pi 'ba || {2}{036}{05}
ju`ShethaaM ' ya`j~nam bodha 'taM` hava 'sya me sa`tto hotaa ' ni`vidaH ' puu`rvyaa anu ' |
acChaa` raajaa 'naa` nama ' ety aa`vR^ita 'm prashaa`straad aa pi 'bataM so`myam madhu ' || {2}{036}{06}


(228)
manda 'sva ho`traad anu` joSha`m andha`so .a 'dhvaryavaH` sa puu`rNaaM va 'ShTy aa`sica 'm |
tasmaa ' e`tam bha 'rata tadva`sho da`dir ho`traad somaM ' draviNodaH` piba ' R^i`tubhiH ' || {2}{037}{01}
yam u` puurva`m ahu 've` tam i`daM hu 've` sed u` havyo ' da`dir yo naama` patya 'te |
a`dhva`ryubhiH` prasthi 'taM so`myam madhu ' po`traat somaM ' draviNodaH` piba ' R^i`tubhiH ' || {2}{037}{02}
medya 'ntu te` vahna 'yo` yebhi`r iiya`se .a 'riShaNyan viiLayasvaa vanaspate |
aa`yuuyaa ' dhR^iShNo abhi`guuryaa` tvaM ne`ShTraat somaM ' draviNodaH` piba ' R^i`tubhiH ' || {2}{037}{03}
apaa 'd dho`traad u`ta po`traad a 'matto`ta ne`ShTraad a 'juShata` prayo ' hi`tam |
tu`riiya`m paatra`m amR^i 'kta`m ama 'rtyaM draviNo`daaH pi 'batu draaviNoda`saH || {2}{037}{04}
a`rvaa~nca 'm a`dya ya`yyaM nR^i`vaaha 'NaM` rathaM ' yu~njaathaam i`ha vaaM ' vi`moca 'nam |
pR^i`~NktaM ha`viiMShi` madhu`naa hi kaM ' ga`tam athaa` soma 'm pibataM vaajiniivasuu || {2}{037}{05}
joShy a 'gne sa`midhaM` joShy aahu 'tiM` joShi` brahma` janyaM` joShi ' suShTu`tim |
vishve 'bhi`r vishvaa ' m+ R^i`tunaa ' vaso ma`ha u`shan de`vaa m+ u 'sha`taH paa 'yayaa ha`viH || {2}{037}{06}


(229)
ud u` Shya de`vaH sa 'vi`taa sa`vaaya ' shashvatta`maM tada 'paa` vahni 'r asthaat |
nuu`naM de`vebhyo` vi hi dhaati` ratna`m athaabha 'jad vii`tiho 'traM sva`stau || {2}{038}{01}
vishva 'sya` hi shru`ShTaye ' de`va uu`rdhvaH pra baa`havaa ' pR^i`thupaa 'NiH` sisa 'rti |
aapa 'sh cid asya vra`ta aa nimR^i 'graa a`yaM ci`d vaato ' ramate` pari 'jman || {2}{038}{02}
aa`shubhi 'sh ci`d yaan vi mu 'caati nuu`nam arii 'rama`d ata 'maanaM ci`d etoH ' |
a`hyarShuu 'NaaM ci`n ny ayaa m+ avi`Shyaam anu ' vra`taM sa 'vi`tur moky aagaa 't || {2}{038}{03}
punaH` sam a 'vya`d vita 'taM` vaya 'ntii ma`dhyaa karto`r ny adhaa`c Chakma` dhiiraH ' |
ut saM`haayaa 'sthaa`d vy R^i kp tuu m+r a 'dardhar a`rama 'tiH savi`taa de`va aagaa 't || {2}{038}{04}
naanaukaaM 'si` duryo` vishva`m aayu`r vi ti 'ShThate prabha`vaH shoko ' a`gneH |
jyeShTha 'm maa`taa suu`nave ' bhaa`gam aadhaa`d anv a 'sya` keta 'm iShi`taM sa 'vi`traa || {2}{038}{05}
sa`maava 'varti` viShThi 'to jigii`Shur vishve 'ShaaM` kaama`sh cara 'taam a`maabhuu 't |
shashvaa` m+ apo` vikR^i 'taM hi`tvy aagaa`d anu ' vra`taM sa 'vi`tur daivya 'sya || {2}{038}{06}
tvayaa ' hi`tam apya 'm a`psu bhaa`gaM dhanvaanv aa mR^i 'ga`yaso` vi ta 'sthuH |
vanaa 'ni` vibhyo` naki 'r asya` taani ' vra`taa de`vasya ' savi`tur mi 'nanti || {2}{038}{07}
yaa`draa`dhya kp M varu 'No` yoni`m apya`m ani 'shitaM ni`miShi` jarbhu 'raaNaH |
vishvo ' maartaa`NDo vra`jam aa pa`shur gaa 't stha`sho janmaa 'ni savi`taa vy aakaH ' || {2}{038}{08}
na yasy dro` varu 'No` na mi`tro vra`tam a 'rya`maa na mi`nanti ' ru`draH |
naaraa 'taya`s tam i`daM sva`sti hu`ve de`vaM sa 'vi`taaraM` namo 'bhiH || {2}{038}{09}
bhagaM` dhiyaM ' vaa`jaya 'ntaH` puraM 'dhiM` naraa`shaMso` gnaaspati 'r no avyaaH |
aa`ye vaa`masya ' saMga`the ra 'yii`Naam pri`yaa de`vasya ' savi`tuH syaa 'ma || {2}{038}{10}
a`smabhyaM` tad di`vo a`dbhyaH pR^i 'thi`vyaas tvayaa ' da`ttaM kaamyaM` raadha` aa gaa 't |
shaM yat sto`tR^ibhya ' aa`paye` bhavaa 'ty uru`shaMsaa 'ya savitar jari`tre || {2}{038}{11}


(230)
graavaa 'Neva` tad id arthaM ' jarethe` gR^idhre 'va vR^i`kShaM ni 'dhi`manta`m acCha ' |
bra`hmaaNe 'va vi`datha ' uktha`shaasaa ' duu`teva` havyaa` janyaa ' puru`traa || {2}{039}{01}
praa`ta`ryaavaa 'Naa ra`thyeva vii`raajeva ' ya`maa vara`m aa sa 'cethe |
m e ' iva ta`nvaa Kp shumbha 'maane` dampa 'tiiva kratu`vidaa` jane 'Shu || {2}{039}{02}
shR^i~Nge 'va naH pratha`maa ga 'ntam a`rvaak Cha`phaav i 'va` jarbhu 'raaNaa` taro 'bhiH |
ca`kra`vaa`keva` prati` vasto 'r usraa`rvaa~ncaa ' yaataM ra`thyeva shakraa || {2}{039}{03}
naa`veva ' naH paarayataM yu`geva` nabhye 'va na upa`dhiiva ' pra`dhiiva ' |
shvaane 'va no` ari 'ShaNyaa ta`nuunaaM` khR^iga 'leva vi`srasaH ' paatam a`smaan || {2}{039}{04}
vaate 'vaaju`ryaa na`dyeva rii`tir a`kShii i 'va` cakShu`Shaa yaa 'tam a`rvaak |
hastaa 'v iva ta`nve Kp shambha 'viShThaa` paade 'va no nayataM` vasyo` acCha ' || {2}{039}{05}
oShThaa 'v iva` madhv aa`sne vada 'ntaa` stanaa 'v iva pipyataM jii`vase ' naH |
naase 'va nas ta`nvo rakShi`taaraa` karNaa 'v iva su`shrutaa ' bhuutam a`sme || {2}{039}{06}
haste 'va sha`ktim a`bhi saM 'da`dii naH` kShaame 'va naH` sam a 'jataM` rajaaM 'si |
i`maa giro ' ashvinaa yuShma`yantiiH` kShNotre 'Neva` svadhi 'tiM` saM shi 'shiitam || {2}{039}{07}
e`taani ' vaam ashvinaa` vardha 'naani` brahma` stomaM ' gR^itsama`daaso ' akran |
taani ' naraa jujuShaa`Nopa ' yaatam bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{039}{08}


(231)
somaa 'puuShaNaa` jana 'naa rayii`NaaM jana 'naa di`vo jana 'naa pR^ithi`vyaaH |
jaa`tau vishva 'sya` bhuva 'nasya go`pau de`vaa a 'kR^iNvann a`mR^ita 'sya` naabhi 'm || {2}{040}{01}
i`mau de`vau jaaya 'maanau juShante`mau tamaaM 'si guuhataa`m aju 'ShTaa |
aa`bhyaam indraH ' pa`kvam aa`maasv a`ntaH so 'maapuu`ShabhyaaM ' janad u`sriyaa 'su || {2}{040}{02}
somaa 'puuShaNaa` raja 'so vi`maanaM ' sa`ptaca 'kraM` ratha`m avi 'shvaminvam |
vi`Shuu`vR^ita`m mana 'saa yu`jyamaa 'naM` taM ji 'nvatho vR^iShaNaa` pa~nca 'rashmim || {2}{040}{03}
di`vy a kp nyaH sada 'naM ca`kra u`ccaa pR^i 'thi`vyaam a`nyo adhy a`ntari 'kShe |
taav a`smabhya 'm puru`vaara 'm puru`kShuM raa`yas poShaM` vi Shya 'taaM` naabhi 'm a`sme || {2}{040}{04}
vishvaa 'ny a`nyo bhuva 'naa ja`jaana` vishva 'm a`nyo a 'bhi`cakShaa 'Na eti |
somaa 'puuShaNaa`v ava 'taM` dhiya 'm me yu`vaabhyaaM` vishvaaH` pR^ita 'naa jayema || {2}{040}{05}
dhiya 'm puu`Shaa ji 'nvatu vishvami`nvo ra`yiM somo ' rayi`pati 'r dadhaatu |
ava 'tu de`vy adi 'tir ana`rvaa bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{040}{06}


(232)
vaayo` ye te ' saha`sriNo` rathaa 'sa`s tebhi`r aa ga 'hi |
ni`yutvaa`n soma 'piitaye || {2}{041}{01}
ni`yutvaa 'n vaaya`v aa ga 'hy a`yaM shu`kro a 'yaami te |
gantaa 'si sunva`to gR^i`ham || {2}{041}{02}
shu`krasyaa`dya gavaa 'shira` indra 'vaayuu ni`yutva 'taH |
aa yaa 'ta`m piba 'taM naraa || {2}{041}{03}
a`yaM vaa 'm mitraavaruNaa su`taH soma ' R^itaavR^idhaa |
mamed i`ha shru 'taM` hava 'm || {2}{041}{04}
raajaa 'naa`v ana 'bhidruhaa dhru`ve sada 'sy utta`me |
sa`hasra 'sthuuNa aasaate || {2}{041}{05}
taa sa`mraajaa ' ghR^i`taasu 'tii aadi`tyaa daanu 'na`s patii ' |
sace 'te` ana 'vahvaram || {2}{041}{06}
goma 'd uu` Shu naa 'sa`tyaashvaa 'vad yaatam ashvinaa |
va`rtii ru 'draa nR^i`paayya 'm || {2}{041}{07}
na yat paro` naanta 'ra aada`dharSha 'd vR^iShaNvasuu |
duH`shaMso` martyo ' ri`puH || {2}{041}{08}
taa na` aa vo 'Lham ashvinaa ra`yim pi`sha~Nga 'saMdR^isham |
dhiShNyaa ' varivo`vida 'm || {2}{041}{09}
indro ' a`~Nga ma`had bha`yam a`bhii Shad apa ' cucyavat |
sa hi sthi`ro vica 'rShaNiH || {2}{041}{10}
indra 'sh ca mR^i`Layaa 'ti no` na naH ' pa`shcaad a`ghaM na 'shat |
bha`dram bha 'vaati naH pu`raH || {2}{041}{11}
indra` aashaa 'bhya`s pari` sarvaa 'bhyo` abha 'yaM karat |
jetaa` shatruu`n vica 'rShaNiH || {2}{041}{12}
vishve ' devaasa` aa ga 'ta shR^iNu`taa ma ' i`maM hava 'm |
edam ba`rhir ni Shii 'data || {2}{041}{13}
tii`vro vo` madhu 'maa m+ a`yaM shu`naho 'treShu matsa`raH |
e`tam pi 'bata` kaamya 'm || {2}{041}{14}
indra 'jyeShThaa` maru 'dgaNaa` devaa 'saH` puuSha 'raatayaH |
vishve` mama ' shrutaa` hava 'm || {2}{041}{15}
ambi 'tame` nadii 'tame` devi 'tame` sara 'svati |
a`pra`sha`staa i 'va smasi` prasha 'stim amba nas kR^idhi || {2}{041}{16}
tve vishvaa ' sarasvati shri`taayuuM 'Shi de`vyaam |
shu`naho 'treShu matsva pra`jaaM de 'vi didiDDhi naH || {2}{041}{17}
i`maa brahma ' sarasvati ju`Shasva ' vaajiniivati |
yaa te` manma ' gR^itsama`daa R^i 'taavari pri`yaa de`veShu` juhva 'ti || {2}{041}{18}
pretaaM ' ya`j~nasya ' sha`mbhuvaa ' yu`vaam id aa vR^i 'Niimahe |
a`gniM ca ' havya`vaaha 'nam || {2}{041}{19}
dyaavaa ' naH pR^ithi`vii i`maM si`dhram a`dya di 'vi`spR^isha 'm |
ya`j~naM de`veShu ' yacChataam || {2}{041}{20}
aa vaa 'm u`pastha 'm adruhaa de`vaaH sii 'dantu ya`j~niyaaH ' |
i`haadya soma 'piitaye || {2}{041}{21}


(233)
kani 'kradaj ja`nuSha 'm prabruvaa`Na iya 'rti` vaaca 'm ari`teva` naava 'm |
su`ma`~Ngala 'sh ca shakune` bhavaa 'si` maa tvaa` kaa ci 'd abhi`bhaa vishvyaa ' vidat || {2}{042}{01}
maa tvaa ' shye`na ud va 'dhii`n maa su 'pa`rNo maa tvaa ' vida`d iShu 'maan vii`ro astaa ' |
pitryaa`m anu ' pra`dishaM` kani 'kradat suma`~Ngalo ' bhadravaa`dii va 'de`ha || {2}{042}{02}
ava ' kranda dakShiNa`to gR^i`haaNaaM ' suma`~Ngalo ' bhadravaa`dii sha 'kunte |
maa na ' ste`na ii 'shata` maaghashaM 'so bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{042}{03}


(234)
pra`da`kShi`Nid a`bhi gR^i 'Nanti kaa`ravo` vayo` vada 'nta R^itu`thaa sha`kunta 'yaH |
u`bhe vaacau ' vadati saama`gaa i 'va gaaya`traM ca` traiShTu 'bhaM` caanu ' raajati || {2}{043}{01}
u`dgaa`teva ' shakune` saama ' gaayasi brahmapu`tra i 'va` sava 'neShu shaMsasi |
vR^iShe 'va vaa`jii shishu 'matiir a`piityaa ' sa`rvato ' naH shakune bha`dram aa va 'da vi`shvato ' naH shakune` puNya`m aa va 'da || {2}{043}{02}
aa`vadaM`s tvaM sha 'kune bha`dram aa va 'da tuu`ShNiim aasii 'naH suma`tiM ci 'kiddhi naH |
yad u`tpata`n vada 'si karka`rir ya 'thaa bR^i`had va 'dema vi`dathe ' su`viiraaH ' || {2}{043}{03}